SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ स्यादेवयद्येवमेवेनिभवनानियमः नवेनदलिचनुर्भिहणुकेश्चनुरणकारंभव हाणुकसहस्त्रेणाप्येककार्यारंभोनुमन्यनएवमः। वनानथाचनत्रैवोकानुपपनिःसमानन्याहनचनुभिरिनि नरचतुरंगुकमपियाँकचनुयारब्धमणुशव्दार्थाभावादावारस्य ह्यणुघुचागुशब्दप्रयोगःद्यएकत्र्यणुकयोस्नथानद्दर्शनात्यरमाणुव्यनिरिक्तयोःननुकिमिनिमानाभावःयावताकिरेगावा। लीकारोक्तमत्यनुमानमिनि शेकने ननुत्र्यणुकमिनियाकाशादीव्यभिचारवारसायकालादिन्युइछादिनित्यव्यगुणैःस्वाभिमा नद्यगुकेनचव्यभिचारवारणायमहत्वेसनीन्यन सिमाधननानिहत्य प्रतिज्ञायांकार्यपदंथारंभकेनिनवारयपूर्वपूरिंभकद्रव्येष। नचनर्भिणुकैश्चनरकवान हाणुकसहस्त्रारब्धकार्यानाशेषिप्रसंगस्यतुल्पत्याननस्साघणुकसजावेन किंचि मानमलिननुत्र्यणक कार्यद्रव्योपादानकमहासनिकायचात घटवन नथारंभकद्रव्यसंख्यापकनारतम्यक चिद्धि श्रीननरनमभावत्वायरिमाणानेरनमभाववन नचैकायसंख्यायाभिवविश्वानीसिद्धसाधननानयासन्येकद्रव्य स्पेबद्रव्यारंभकायप्रसंगाननचैकद्रव्यारधद्रव्यंकार्यव्यसानाशप्रसंगानुकारणविभागस्यकारणविनाशा सचनचाशहेनोरभावान्तनोघणुकसिद्धौनपरमारगूपोदानकायकस्पेनिन । यदिदंसंख्यायकर्षस्यनार नम्नन्वचिद्विानंनवाश्रयासिद्धिर्यनोलिनावहानप्रविष्परमाणुसंख्यापेक्षयानदवयवकपालमप्रविपरमाणुसंख्यापकर्ष।। इनस्थाघटकपालयोर्गुरुवादिसाम्यापानान नचापमपक नवधिःएकवादपकृष्ठसंख्याभावान नचैकल्पमेनगदवाधिरिप नरनानस्या नरभकदव्यसंगाग्वाभावान्नहोकव्यमारंभकनधासनिसंयोगलक्षणासमवाधिकारणाभावान विनाश हावभावाणिज्यनापानाचनमा परमाणुगनहिल्यविम्मान्निभूमिनियाचयत्परमाणु हमारब्धकार्यनवाणुकमिनिभावः।
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy