SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ नदेवंपरमाणु निराकरणमारभ्यत्रसूक्तानुप्रसक्त्याप्रदर्शित संयोगाद्यनिरूपणात्वस्य ब्रह्म कारणान्ववादिवदानविरोध निरा सोपा योगमाह तदेव मिन्यादिनासंयोग सचिवैरिति समानजातीयानेकद्रव्याणि समवायिकारणानि द्रव्योम्पनी न संयोग व समवाथिकारा।।मितिहितेषामनमित्यर्थः सर्वपरभागानामारंभ कन्वमेव नास्ति ते वीन संयोगस्य चासंभवादित्युक्तं यद्यपि भवतु नामनेषामारंभकत्वेनापि अणुकारंभी था प्रमाराम योजनयोरभावादिनीद मिदानीमुपपाद्यने किंचे न्यादिना नत्रवैशेषिकाःमाहुः परमाणवःसा का आरंभक परमाणुत्वान् घटोप गृही नपरमाणुवन् न च साध्य विकलो दृष्टानः नत्रा पिसाक्षादारंभव श्येन तथा त्रसरेणु वदनुपलब्धरे खे परेषां घटे संस्थानविशेषा निष्यनिर्व्यजकाभावान् घटत्वानुपलब्धिप्रसंग त्रमह इव्यारंभ नकिंचिह नाम नारव्य नदेवमनीत संयोगम्पनदने कालस्यजाने श्वा निरूपणा दने कैः परमाणुभिः संयोग सचिवैः समानजातीयैका दि सर्वकार्यद्रव्यमारभ्यनइति मनोरथमान्त्रं किंच परमाणुवहुत्वेन महत्त्वारंभ संभवान् व्यय के घूराकारंभ प्रक्रिया पिन सिद्यति ॥ ४ कादिप्रक्रम प्रक्रियापिनप्रमााचथमवनरनि श्रणुभिरेवन्यणुकाद्युत्पते रूपयतेः नन्वेवेस नित्र्य रणु के महत्वेन स्पा" वान्नस्यान्परमाणु भिरतींद्रियमेव किंचिद्यवधाने नारं भने किंच महत्व र हिनद्रव्यस्यननावचा शुषम् परमाणुवत् नच पर मारावारब्धे महत्वा संभवः कारण वहुच कारण महत्चप्रचयविशेषैर्हिमहत्वमुत्पद्यते नत्र न नाव का बहुत्वंपरमाणु येनारंभान् अशुत्वादेव नकार राम हन निरवयवाचा देवनप्रचर्य एषः कारव्यस्य तु न सरे शो में हत्वा देवयु ऊंचा सुवेनश्यचनूपरमा सुइयवाणु कदय मारं भर्कन यास तिनदार व्येपिमहन्वा संभव साध्यानम् मा का रा बहुत्वदिवत्र सुरेश महम्वनथाचच हभिरेव द्य के रूप युकमारभ्यनइनिष्यख क महत्त्वानुपपत्निरपिहोणुक साधिकेनि नदेव लोकेनद्रयति परमा शिवति तत्र तावन्यू मागूनां सहसा महदा रंभे वाधकं खयमेवाश्या दूषयिष्यनिन याचा णु कर्मगीकृत्या पिका रावहुना देवेच्य णु के महत्व प्रार्थनीय नहुभिः परमो शुभिरेवेोपपाद्येद्यथांतराला शुकक 'नेतिभावः श्लोकं विवृणोनि हा काही नि
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy