SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ | किंच साचादिमच लक्षाव्यंजका मौपिटुर्निरूप इत्याह किंचज्ञानि खीकुर्वनेति सर्वत्रेनि यदिसाखादिम गो चोभयं भाववस्तु मात्रेवर्तेन न दास र्वस्प साखा दिन गोवचस्यादिनि विरोध विशेषोदः जाति कर कार्य का राभावाव्यवस्थि निश्चेत्यादिदोषाः प्रा दुष्युरितिभावः ननु प्रतीति देवन त्सत्वव्यवस्थिनोशरसांन व्यक्तिषु गोवावग्राहित्य लिनकथमु नत्राह यत्रय | दिनि जानी नाव्यंजकरवी कारो पिवृथाय त्रयामनीय तित्रापिवकुंशकावादित्याह व्यंजकेति अथमाभून नकाभ्युपगमः किमेता वनेति नर्हि वक्तव्यं प्रनीतिमाचानदंगी कार उनावाधिनत :अतिप्रसंगान् नद्वितीयः असिद्धेरित्याह मनीनिमात्रैन्या किंचजानि द्वाव्यं तदपि कुत्रवर्तन नियर्यनुयोगेयत्र जातिस्तत्रवर्तनइत्युकावन्योन्याश्रयनाउ भयो कॉनरम यायदिननदो भयोरपिचस्तु मात्र तिन या सर्वत्र सर्वाजा निर्वनि हर्मनइनिमनीनिचराशा निकांगी करयावैपथ्ये प्रतीनिमाजा चतथावा स्थापक मननाह नुनमन्यय चि य: यान मातीने सार्वत्रिकः सएवानुवृत दिना किंच जातिवा ननदेवनप्रत्य पवद पीपंजाति दर्थोसि गंधानि गंध न न्यधर्मव" अन्नद्रव्यादिष्वपि नीत्युपपतिः श्राद्ये सानजानिन व स्थापानापरादीनाञ्च न साहुया धिरेवसमंनव्यः तथा चनथाविधोपाधिभिरेव सर्व बानुगनिसिजाति कल से योगदुत्पा हवेत्यादिना एवं प्रत्यही जानो प्रत्याख्यायकुलार्क पंडितो चीन मनुमानमावयति दूषयितुं नहीति गंधवन्स गंध चतुये वर्तते धर्मास्तेषु गंधे वहनि संनामधर्मः नदन्यनाभाववान् तथा गंध व सुवर्तमानाः सन्तेषुनव' नैनियेधर्मास्ते सुगंध बहुत्य नित्वनामधर्मस्तदनधिकरणो यो धर्म सहन्न इनियोजनाच गंधवहुतिधर्मवनइत्युक्ते प्रमेयत्वा भिरर्थानरमानदर्शमगंधान
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy