SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ निकत्वे सत्यनुगतव्यवहारान्य सत्रा संनियन प्रयोगत्वखंडनस्पप्रक्रनोपयोगद नास्थिराचलस्य योगोऽ संयोगा का काय्र्यसंयोगः नापिपंचमः इव्यस्पासमवायिकारणा। ना जानेश्वा निरुको न नलसा सिद्धेः श्रपिच पृथ व्याहारव्यव हारयोः समवाय इवोत्थाना कल्पना ४१ यथानन संबंधि निरूपणाधीन निरूपणो पिसमवायस्तथ नत्रै कोनित्यश्च संयोगो पिन थाकिंनस्थान नदव्याहारव्यवहारयोः समवाय बहुपपतेः नेनजानेर त्वादीनरजानी पहूनी दला मेवनसंभवतिनन्दन्यतरकर्मणोभय नमनथाच निन्यात्कार र वनयजन्गल बावर्तमानेन स्व योगमविव्यावर्तयनितन्क हरिनि नर्हिकार बहत्वाक पविशेषाञ्चमहदिनिमहत्व स्वकारयाचितयजन्यत्वेन व्याज्ञानाव्या दिद्युत मपिव्यावर्तयेत् ॥ २२ संयोगः न था चोक कारा चिमयजन्याचे नव्याशंस योग वनव्याहृनौया बर्तन इत्यजस्य संयोग न्वव्याहतमित्यर्थः संयोग विशेवस्यक [यजन्यत्वेन व्याधिर्नतुर निरिनिमनिनंदीग्रहवा पूर्वकं परिहरनि हनन ही न्यादिनाद्यचित्कार वहुत्वात्कार्यमहे त्वमुन्य तेयथाच्चतु के यथावासमानपरिमाशा। प्रशिथिलावयवसे योगवनंतुभिरामा योः परयोरन्यन रन्यि हुने व्यारव्ध क्वचित्कार सा महन्नान् यथान्यणुका समान संख्या के रमचयवनंतुभिशरदायोः परयोरन्यन र सिन्स्थल दीर्घनं दादो नथाप्रशिथिलावयवसंयोग‍ प्रचय विशेषाद पिक चिमन्यमुद्यते यथासम : समसंस्वष्यनंनु भिरन्ययोः पेटयोरन्यतरस्मिन् नथानेनेषु का नशा त्रिनयजन्यलेन व्यानमिनिनित्येष्वा नोन व्याह टूटानी गुणा वा वान स्जानिरित्यं शोप्य सिद्धलथाविधजानौ प्रमाणाभावादित्याह श्रपिचेति नमः थानुपपत्तिः संयोग सामान्य कल्पि का अनेक वचप्रन्यक्षा हा घटसंयोगः पट संयोग इति भित्रशब्दप्रयोगाद्वावद्विमेदा द्वितीयनृतीययोः समवायव देकत्व प्युपाधिवृशादन्यथासिद्धेरिनिश्ल के ना ह संयोग पनि श्लोकं व्याख्या: र्शयनिनेने नियान्नजसंयोगेऽव्यामिश्रन पसे सही रिनानत्र सिंहावलोकितै न परिहारंशकते न्यन र कर्मजः पथास्थाएवा नाश्ये नादैः च लयोः संयोग उभय कर्मजन्मः यथा मलयोमैवयो त्यादिषुमह वनस्यादित्यर्थः॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy