SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ चि. प्र. माभूत्मथिमानुपपतिर्दोषः द्वितीयसंयोगानुपपत्तिरेवदोषः अपसिद्धांताप ने रित्या हवा र्थिवाप्येति यदा हि पार्थिव परमारो टी.न. राष्यपरमारो से योगो जायनेनदनं नरंच पार्थिवस्यान्येन पार्थिवेन श्राय्यस्याप्यन्ये नाप्येन संयोगो जायते तदा पार्थिवाभ्यां पार्थि। वाणुकं चाप्याभ्यां चाय्य हारण के मिनिइयं युगपदारभ्येनइनिभवनासम्यः तुनश्च पार्थिवाप्प पर मारावाः प्रथमंसंयोगः संयु क्रयश्वपुनः सजातीयाराभ्यां संयोगनिष्यनिरिति नदनुपपत्ति षायैवेन्यर्थः अथेयमपिप्रक्रियामाभूल्किंनः छिनमितिन चाह कारगोति त्रयमर्थः संयोगजसंयोगप्रक कस्माद्दाभ्यो वहुभ्यचैकस्य संयोगस्योत्यनिः कस्मात्स योगा हू १०४ पार्थिवाय्यय र माण्वाः संयुक्त योः राजानी यावं तर संयोगान् हा कोन्य नौ द्वितीय संयोगस्याव श्याभ्युपेयत्वात् कारणा का रस संयोगेन का पकाये संयोगस्येतृत्वाच्च नचावयची कश्वित्संभवतियः परमाणभिरारभ्यनेन चैक स्थूल नी लावभासो वा ह्येन मेन्यनुमानान्नन्सिद्धिः यादृगवयवानामवयव्या रंभ कनाभ्युपेयने नेषामेवैक स्थूलनी लावभासं गोचरत्वोपपतेरर्थानरत्वान् ॥ छ ् छ॥ योः संयोगो न्यूनाविन्य मुदाहृतं भवद्भाष्यकतायदा पार्थिवाय्य यो रित्या रस्योक्तप्रकारेण हा कोरुन्य निमुक्का न तोयस्मिनेवु कालेागुकयोः कारागुरा मेरा रूपात्य निस्तस्मिन्नेव काले इनरेन र कारण। का रहागतान्स योगा दिन रे तर काय कार्य्यं गतो संयोगो युगपदुत्पद्येते इत्येतेन उपपत्तिरं पिते रेवोक्ता किं का रस का रहा संयोगिनाहि कार्य मवश्यं संयुज्यते इति हिन्पाय दूति । तस्मान् यो दिनाद्वितीय संयोगानुपपतिरनिष्टापत्तिरेवेति यच्चावयविसाधनं पूर्ववादिनाकृर्तन दनुिक्रमने नचावयवीत्यादिना यज्ञमानमनोहरीप मनुमानेन त्रवा हा विषय त्वेष्य वयवैरर्था नरनामाहनचैक स्थूल नीलेन्यादिना ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy