SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ चित्र अनदारध कार्यशब्देना शुकं वाच्यणुकं वाविवक्ष्यते किं वाचतुरकमिनिप्रथमेत्विष्टापत्तिरित्याह हा कइति द्वितीये माह टी.नव्यणुक हूनि कार सावहन्वाहाकार शाम हत्या हा प्रचयविशेषाद्दा महत्वमुत्पद्यने नत्र का महत्व प्रचयेोरभावे पिकार बहुत्वा १०० न् न्यणुके महत्वमुत्पद्य ने नहि हो शुकाभ्यान्यशु कोम्प निर्येन नदारब्ध महत्व नस्या तु बहुभिरिति भावः यच्च द्वितीय। संयोगाभावयुक्तः सोपा रणु के बुना सी व्याह कानामिनि नमस्तुर पपतिः परमाणू नानयापिननदारभ्य किंचित् | नहिपरमाणु संघानव्यतिरेकेणानय बी नाम कश्विदास्तेषु क्रियुक्तः न स्मात्संतुनाम पर मायावः नयो प्यारंभकल्प नानुपपनिरि निर्नवाह नचावयविनि अवयविसङ्गावेविज्ञान वाहिनंप्रत्युक्तंमानमने नमाह एकेति एकमितिस्थूलमिति नी प्रथमाभावसाधने दोषाभावान् नखान्वान् व्यणुकेतु का इशा बहुन्या देव महत्वोषक्तिः झणूकानांसा वयवत्वेन संयोगोपपतिश्वनचावयविनसेवा भावान दारं भानुपपतिः एकस्य लनीला व भासावा प्रमाममावाहू पदर्शनवदित्य वय विसिद्धेः न चार्थानरमा विकल्पास हत्वान तथा हि किं परमाणु समूहालवनत्वमभिमेनमुना यव संहतिगोचरत्वं नाद्यः परमाणू नामनींद्रियाणामस्मदादिप्रत्यक्ष गोचरनायोगात् नापिडिनीयः श्रवयवा नामनैकेन्वादेकइति प्रत्ययगोचरत्वासंभवान् समुदायस्यैकत्वाददोष इतिचेन नस्यावस्तुचाटू वस्तु लमिनिचयोय मुभा सोवा हो विज्ञानाद्दहिर्भूनेप्रमेन्यर्थः सौगन नये विज्ञानस्य (चनस्यैवाक्य विवान् संज्ञा मात्रै विवादः स्यान् ॥ स्वग्राह कल या घीन्तरना निहन्यैवाद्यग्रहण नेनुभवतु वाह्य प्रमाचिन थाष्पवय विसिद्धिः कुतः यतो वह्निरपि परमाणूने ववानं वाद्यवयवा वावलेवनामियं वुद्धिरिनिनत्राह नवाचीन स्नेत्यादिना परमाणूना मिनिमन्यक्षः खल्वये प्रन्ययः स्थूलाद्याकारः नव परेमागूनीप्रत्यक्ष यो ग्यांचे रूपत्वाच्च न स्थूलप्रत्ययविषयत्वमिति नेने रथान्तरतेत्यर्थः श्रवयवसमूहालंबन वययति नापि द्वितीयइति ननु नावयवमात्रं विष. यः किंतु नन्समुदायः सबैकइनिशंकते समुदाय स्पेनि अव सुम्वा दिनि दस्य ह्यवेयव्ये वा निद्यः सकर्थ समुदा थिव्यतिरिकेवल भून समुदाय में
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy