________________
थमायूरप्रेर्णत्वमिनिप्रसूक्तं ननुनहीश्वरव्यनिरिक्तकारकाप्रयोज्यवस्वातंत्र्यविवक्षिततथाचनाव्याप्तिरिनिनत्राह नचेश्वर रिति ईश्वरप्रयोज्यत्व संग्रहार्थहीदविशेषणंनचनदनीश्वरवादिनी मीमांसकानामस्तियदर्थविशेषणमित्याह अनीश्वरेति। भवन प्रति दूषणंमांप्रतिकिंदूषणमिनिनत्राह भृत्यादेशस्विनि यच्चप्रमासार्वत्रिकवनिर्वचनंकृतदपिदूषयनि प्र.
नचेश्वरव्यतिरिक्तकारकाप्रयोज्याचमनीश्वरवादेवि न्यायेनांकचप्रसंगाचप्रमान्दानिरुक्लेरेवन हिशेषिनसार्वत्रिकाचानिरूकिलजन्यल
जन्यजनकोव्यापारइत्यपिन नच्छब्देनसर्वस्यकारणस्याभिधानेलक्षणस्यासंभवित्वान नहीकोव्यापारसर्वकारजन्यःसर्वकारणाजन्यजनकोवाकारण विशेषाभिधानेनुलसापान
मान्वानिरुतरिनि व्यापारलरामपिवयनि नजन्परनि अत्रकिनच्छब्देनकारककारमात्रमभिधीयतेनदिशेषो|| वानायायसंभवादित्याह नेच्छुब्देनि असभवंविधयोनि नोकरनि दिनीयेप्राह कारण विशेषेनि नच्छब्देनकारणविश याभिधानेकरांना व्यापारागानेज्जन्यवाभावानजन्यजनकत्वाभावाचाव्याप्तिःस्यादिनिभावःसर्वसामान्यनी॥