SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ थमायूरप्रेर्णत्वमिनिप्रसूक्तं ननुनहीश्वरव्यनिरिक्तकारकाप्रयोज्यवस्वातंत्र्यविवक्षिततथाचनाव्याप्तिरिनिनत्राह नचेश्वर रिति ईश्वरप्रयोज्यत्व संग्रहार्थहीदविशेषणंनचनदनीश्वरवादिनी मीमांसकानामस्तियदर्थविशेषणमित्याह अनीश्वरेति। भवन प्रति दूषणंमांप्रतिकिंदूषणमिनिनत्राह भृत्यादेशस्विनि यच्चप्रमासार्वत्रिकवनिर्वचनंकृतदपिदूषयनि प्र. नचेश्वरव्यतिरिक्तकारकाप्रयोज्याचमनीश्वरवादेवि न्यायेनांकचप्रसंगाचप्रमान्दानिरुक्लेरेवन हिशेषिनसार्वत्रिकाचानिरूकिलजन्यल जन्यजनकोव्यापारइत्यपिन नच्छब्देनसर्वस्यकारणस्याभिधानेलक्षणस्यासंभवित्वान नहीकोव्यापारसर्वकारजन्यःसर्वकारणाजन्यजनकोवाकारण विशेषाभिधानेनुलसापान मान्वानिरुतरिनि व्यापारलरामपिवयनि नजन्परनि अत्रकिनच्छब्देनकारककारमात्रमभिधीयतेनदिशेषो|| वानायायसंभवादित्याह नेच्छुब्देनि असभवंविधयोनि नोकरनि दिनीयेप्राह कारण विशेषेनि नच्छब्देनकारणविश याभिधानेकरांना व्यापारागानेज्जन्यवाभावानजन्यजनकत्वाभावाचाव्याप्तिःस्यादिनिभावःसर्वसामान्यनी॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy