SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ नावन्यात्रोतोचप्रमाकारकैकदेशहनिघुनन्काहाचिकनिषुचाप्रमाकारकमानचनियुचानियाप्सिस्स्यानदर्थप्रमाकारकनिष्ठापना। भावाप्रतियोगिवग्रह थकिमिदंकारकत्वयदिशेवरपे सार्वत्रिक विनिरुच्यनेनिनवाहनचेनि कारकव्यापारेकारणाला निकारकन्वपरिहारायव्यापारवादियुक्त अथव्यापारएनकइनिनवाहनचव्यापारेनि नकारकेशजन्यन्वेसनिनकारकामा जन्यक्रियाप्रनिजनकश्चयःसव्यापारइत्यर्थःनज्जन्यजनको कारकागामस्तीनिननिवृत्यर्थतज्जन्यरयुक्रक्रियायामेवानिव्वालिया रिहाण्यनज्जन्यजनकरन्युनं एवमुपपाधदूषयनि मैवमिति उदीरिनखंडनायासंघनाजंघालवान अजयखादिन्यर्थः उदीरिन খালিখিল্কিার্মিলিনিৰ লাথালিন্দিনী पारनिहिनाचिरुनविनिमन मैसर्वस्पोदौरिनखंडनालंघनाजंघालवान् नयाहि नानावन्मयत्ता पंनाभावानधिार करणविकल्पासहचान प्रयन्यान्यनाभावःकि मेलेनेवरेवाएकावे नत्रैवानियासिनसनदनधिकरणदेषिकर्नला भावान् नापिमान सनोनिविशेषणाददोषभानावरसमागेवनिरस्तावान भावाभावानामनेकान्वेषिसर्वध्याना মাখফিযীযুক্তি বিশ্বালামাল ক্যান্সসঃ ঘাসবি . न खमयनान्यनाभावानाधिकरणलेपिचेन नानप्रयत्नान्यंनाभावाधिकरणालान नचरमप्राचीनदोषानुषंगान। उनमेवयथायरायनि नथाहीन्यादिना नत्रैवानिव्यानिःप्रयलान्यनाभावौकन्वेनखाधिकरणावाभावादिन्यर्थः ननबहवराबाद। नाभावाखनश्चममाप्यन्यंभाभावानरयनवाचानियासिरिनिनवाह अत्यनाभावानामिनिअसंभविषमेवदर्शयतिखमयावलि नोकरी वसर्वपुरुप्रयनाःसंभावनिसर्वशक्लिन्यमसंगादित्यर्थःमाची नेनियनिचिन्मयत्वात्यनाभावानधिकरणान्चमेकैकप्रयत्नान्यनाभावे क्षेचालिखखाधिकरणवाभावादनोनिव्याप्तिदवस्येत्यर्थःकिंचवदर्शनपराहनचेदक लक्षणमित्याह॥॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy