________________
करणस्यैवेति एवंनदार्थः संपचने कर कार के चरितार्थका र कंकरशांत याचा त्माश्रयमित्यर्थः कर्तृकर्मणोरच रिनार्थ कारकं कर शामिति द्वितीय पसे दूयमाह नयोरेवेति प्रथतयोः कर्तृकर्मणोः चरितार्थनेनिनचाह नयोरिति नचकर्त्तरिचरितार्थत्वमपि कर्त्तव्यापा रविषयतया कर्मव दे स्थापितत्र चरितार्थत्वात् नचाधिकृव्यापारत्वादचरितार्थतानद् निरुपणान् श्रयोगव्यव के देनेत्यादिद्दितीय लक्षद् पयति नापि द्वितीयइति सामय्याः फलेना योगव्यवच्छेदं दर्शयति न स्पामिति नचसायिक र गामेव निर्व्यापारत्नान करणा दिशा कल्परूप वाच श्रव्या शिंचाह अपूर्वादी ति सतिभवत्येवेनिद्ययोगव्यवच्छेदः नचायमपूर्वव्यव लिविनफलसाधने स्पयागस्पाली त्यर्थः कर्त्तव्या ।
करणास्यैवाद्याप्य सिद्धेरात्माश्रयवान् नेतरेनयोरेवाति व्याप्ते नहि कर्ना कर्ज रिचरितार्थः नापि कर्मणिकर्मना योः करणे चरितार्थ न्वांगीकारात् नापिडिनीयः सामग्रयामतिव्याप्तेः तस्यासत्यनियमेन फलस्यभावान अपूर्वादिव्यवहि नफलल्यागादेरकरगावापनेश्च नननीयः कर्तुरात्मनः प्रय व्यापार कर्मणिशरीरे नयापारा कर लक्ष शास्त्रसजावान् सासादिनि विशेषोच ग्रात्मनोमनश्वा व्यापारे मनसः करान्नप्रसंगः नचनमनःक ानवयानान हतयिापान व्यापार गोचरे कुठारादावव्याशेश्व ॥
त्यतिया
पार गोचर निवृतीय दूषयनिनदनीयइति यः खल्वात्मनः शरीर चलनायप्रयलः नस्पनावञ्चनक्रिया क्रियाविशिवाशरीरविष पनचन शिलनेनयोः करेशा तंत्रयमे खयैव संभूतिकरणान्या पाना न द्वितीयेपिभविष्यनःपूर्वकालीन क्रियायां शिरित्यर्थः ननुन व्यापार मात्र गोचरत्वंविवसिनमपि व्यवहितो यः कर्तृव्यापारस्त हो चरत्वेन चप्रय लाडशाल सान्यमनः सन्निकर्षया पारव्यवहितनया तथा त्वाभावादितिनचाह माझा दिति चेनि यदिवसासा विषय नंनदा कुठारादावव्यातिरपि स्थान नहि कुठारस्यसाक्षादा न्यव्यापार विषयत्वमसीन्याह हसादी नि नचहस्तस्यापि कनिर्भावः हस्तेने न्यप्रयोगापानादिनिभावः साशा झापार्यमनः प्रभुनिक्रियायामपिकर
शाताय तिरित्यपि व्यम्॥