SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ एवंप्रा का ध्वंसाभावदूपयित्वा न्योन्या भा बंडूयाय निनादात्म्येति भेदखंडन प्रस्तावकं मारयत्यधिक विवस या घट घट योरिति जनुघटे पहल विनिषिधनानथाच नामसिद्धमतियो गिने नि नत्राह भूमिघट लक्षगान रंशंक ने प्रतियोगीति अन्यं नाभावव्याहृन्यर्थमधमं विशेष नित्य चेदमुत्यतिविनाशरहितम् एतच मागभावमध्वंसयोर्व्यभि चारे वारणा यनिन्यभावव्याहृत्यर्थमभावृपदंयनदधिकदिवसयेत्युक्त दर्शय व्यविकल्पयति प्रतियोगिशब्देनेति धर्मिशोपीनि नान्यन्यं चेन्यनियोगिवेन यास न्यन्योन्याभावादित्यर्थाभ्यनेनस्यप्राधान्येन प्रकृनाम नथा चप्रतियोग्य निष्ठइनिको र्थः श्रन्योन्याभावव्यति रिक्क्रेनवर्त्तन इनिनथाचा भाव स्यधर्मण्यप्या ननित्यमसंभव्येव लक्ष्यामित्यर्थः नन्व नादात्म्य प्रतियोगिको भावो न्योन्याभावः इत्यपिनघटपट यो खादाम्यस्यैवाम मितवेनप्रभिननिषेधनियमवादिनख निषेधस्या शकावान् प्रमि उत्वप्रतिषेधेच भूतलेघरनिषेधवत्संसर्गाभावा पतेःपनि योग्यनि मावपिन वानृ इनकिमन्यहुच्यने किंवा निरूपको विरोधी बानाद्यः धर्मिशो संभविन्वान धर्मिव्यति रिकेन वर्तम इनि चिनान्यनाभावेति व्याशेर्यत्रयत्रवर्तनेन स्पेव धर्मिन यान जनस्याहने नद्दिनीयः धर्मिशोधि निकनया वान् धर्मिव्यतिरिक्तनिरूप काहृतित्वविवशिनमिनिवेद्य धर्मिय धम्मनरादन्यन्नाद व्यत्वमेव नभनियो। गिदिकिंतु धर्मरतोऽन्य धर्मिव्यतिरिक्रेनवर्जन इनि लक्षणार्थ इनिशंकते धर्मिष्य निशिकइति नजयद्यपि नित्यत्वविशेषणा श्रागभावाद।।। नगरनिमवाप्यन्यताभावे गव्हन्येवन स्पापिधर्मिव्यतिरिक्त निधीधानानासिव तिचनिन्यत्वमिव्यभिप्रेत्यमयति अत्यंनेति निरुपपन्नमनिः योगिन्यमिनिष शेष्यसंभवएव धर्मिणेपि निह्माकन यान चाहने र संभवादित्याह नहिनी हुने ननिरूप कन्नमाचप्रतियोगित्वं किंनर्हिधर्मि व्यतिरिक्त वे शवितयाचनासंभव इति शंकाने धर्मिव्यनिरि किं न्यधर्मिव्यतिरिक्त वे वा धर्मिन्यानधिकर णानि वा पाद्येमा धर्मिणोपीति तथाचा संभव साट्वस्थ इत्यर्थः
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy