SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ বসবার্থলি গলিখলাবিলি কথাবালানিস্বলশ্ববিৱীখান স্মনিয়াইলপালাকিয়ায় रीन-निभूतलनिएकही देशानभूतलघरघरिनाभा वग्राहीनिनयोगवन्ययविषयवादनियासिरियर्थ किंमतीनिविषयवनामप्रनीनिवा अपयश्वनीपरस्सरव्याहनाविति अनुगतलसमाभावादव्याप्पिरिन्याह अनुगनि निर्विकल्पकबुधविषयावनिनिपसंदूषयनि ना यहमति ब्राह्मणवादीनामपिन निर्विकल्पकवहिविषयाचं व्यंजकविशेषप्रमीयमावेषामपनीनेरनोनियासिरियर्थःएता देवभवार्निकनन्दयनि संस्थानेनि संस्थानकवुग्रीवादिलमगनसहकनभिडियंवघटनवादग्राहकमित्यर्थः जन्मनःप्रवि नापिचतर्थसमवायादावधिभावान् नापियक्षमः इहमनलेघदोलालीनिषदभूतलयोरपिविशिलाभावबुद्धिविषया কন্যা খালাফালি লেযাযাম্বিকাবকিনি লুৎফ্যমাৰীত্বয়ালমি। यविषयावेनासभविवान् नाप्यमावाह्मणत्वादिपिभावान संस्थानेनयतवादिवाह्मणत्वारिजन्यानःकचिदाचारनमा पिसम्पग्राजानुपालिनान लाहुनविलीनचगंधेनचरसेनचत्योदिन्यायेन बामपिसविकल्पकमात्र विषयवाननचुनव मः राहिल्याशब्देनाय्यभावाभिधानादान्माश्रयत्वापन्ने चिकिचिड़ावलक्षणरहिनविचभावपिप्रसंगल्सबमार वलारहिनावशब्देनचसर्वभावलक्षणवानधिकरणावविवक्षायामकैकस्पोपिभावस्यनवादतिच्याप्तिः।। नब्रह्मचर्यावाह्मणाःस्पादियादिविशेषणान कवियुधिषरप्रभूनिसम्पग्राजानुपालिमादाचारान् विलीनगुनगधेनचरसेनचनला देना पनरनिशेयःभावलक्षारहिनोवेनिपसंदूषयति नचनवमति अन्यन्वाभिधानेचभावेपिभावादनिव्यातिपित्यपिद्रव्यभावलक्षाशा ब्देनसर्वभाव लायामभिधीयनेकिंचिहजेसणवाहितीयेप्राहे किंच किंचिड़ावेनि प्रथमेपि भावानांयानिसर्वाशिलक्षणानिनदनधिक|| रणत्वविवक्षिन भावलदाणानांयेसर्वेभावास्तदधिकरणाववाआधेमाह सर्वभावनि सर्वभावलक्षात्वमिनिचवहनीहिःसर्वभावलम वचमिनियावन्सकैकभावस्पसर्वभावलक्षणाक्वाभावादनिव्याप्तिरभावलसापेत्यर्थः॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy