SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ चित्र अथ कि मितिज्ञायमाननथैवकरण नभवेत्तत्राह श्रन्यथेति चयमर्थः अनुपलब्धेरभावाचेन प्रत्यक्षम्म निशान हिशेषमान सप्रम्यसानं टी. न. रोसारितं नित्यानुमे याचाच ज्ञानस्यनदृश्य प्रतियोगि कन्च मनसवज्ञानविकल्पानामध्यान्मभावाभाव संवेदनादिति मुझे मध्यन क्या हूं। खादनुपलब्धिरेवानुपलब्धिसंवेदनेपिशश्शां तथाच नत्र नमानित्यनवस्यास्यादिति एवं समर्थित मभावप्रमापतिसि केनदर्शयनि केवलपि अत्रनावदनुपलभमानस्याभाव निदाए प्रायेष्वभिचारास वहितथाच धूमाि तदयुक्तमिति श्रस्पनाबद वारणाय योग्यता लक्षा गाभाव पलभ्यमानतायामनवस्था ना दिन नयु केवलानुपलं भय्य योग्यता अन्यथानुपलब्धेरप्यनुपल कुनो नस्यादनुमानमभावधीः अनुपसंभार तुषु यादव भाव ज्ञानजनकूतया नद्यापि चार वा श्याय योग्यानुपल बिदिति विशे स्पेन निचेनहियो ग्यानुपलब्धे धूमा स्विद्रव्यभिचारितयाऽभावज्ञानजनके लोप पत्चौकुतः प्रभा नवाज्ञाय नानुमानाह हिर्भावोऽन्यथा नवस्थाप्रसंगादिनिवाच्यं स्वतः सिटसशिप्रसादादेवोपल शिवद रिपिशिदावनवस्यादस्वनाभा वातअन्ययानवस्यायास्तवा पिटुरुनरत्वान नथाहिअनु नवगनत्वेन करागमनात्तदधिगतिवश्वा श्रीया सापिचेरनु माखानपचारे एवासिद्धिःप्रपचिनचे सान्याचानुमानमित्युक्तमिनिनत्राह न चेनिरपत पुरस्तात्॥ स्या देवेति योजना एतदेव विहगोति अनुपलंगेति नन्द दयं दोषो भव नये अस्यान्यनेल सप्रकाश सा सिवेद्यन्वाह निरूपज्ञान नदभा वयो न ज्ञान करावं नाप्य नवस्थेत्याहस्वनः सिद्धेनि ननुनार वसा दि |चैतन्मे सिद्धे सत्ययंपरिहारोभागी न दे वहुतीसी र सहप्रमाणाभावादिनिनत्राह अन्यथेनि सर्वथाऽज्ञायमानानुपलब्धेः प्रमितिकरणान्नम | पितुर्भगामिनि कदाचिदपिज्ञप्तिरवश्याश्रयणीयान या चन्चदी विज्ञान व स्वकृत्या त्वय्येव प्रतिकृत्या स्यादितिसाक्षि बनवा पिशक्षा विधा नव्यतिखंडल का र्थः वक्ष्यते च साक्षि सिद्दोप्रमाण गण चतुर्थ परिछेदेषुरस्तादिति हम्यनवस्था खप्रकाश वा दादोप्रपंचिन नरेत्यर्थः ॥ स्पाकिंन
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy