SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ आगमवाधपरिहारार्थमर्थापत्तिरपेक्षणीयेति हिनेनाभि दिना गुड आर्थापत्तिप्रवृत्तिव्यतिरेकेणैवागमनाधं परिहरन्ननु मानप्रवृत्तिं दर्शयति श्लोकयेन श्रागमस्येति सामान्येन प्रत्तागमस्य वहिर्विषयत्व कल्पनान्मागे व गृहाभावः केनचित्प्रामागोन प्रमितोनबाय | दिप्रमितस्तर्हि तेनैवागमस्य निरुत्वादनुमान निर्विमंत्र वनां किमर्थापत्या अथनभूमितो गृहा भाव स्तर्हि कयानुपपन्याग मध्यवहिर्विषय वकल्पन वदर्थापतेरण वेनि श्लोक योजना श्लोकी वियोति भाट्टानामि जिझिकया चेदमनु गिक्षेम त्वमुक्तवस्तुनस्तु भवदर्थाप दयानार्किकानु मानोदय स्पाधिका मसी यचस्पकरूपनान्यगेव देवदत्तस्य गृहे भावोमिनोनना ३ आधेनु माननेनैव निष्प्रत्यूतंप्र वनाहिनी ये कल्प का भावादपिन्युयः कुतः ३४ भाहाना मध्यातवान्पस्य वहिर्दशविषयत्व कल्पना मागे वदनस्याभावः प्रमिनोममिनो वाम मिनन्ये ननण्वानुभानोदया दलमर्थापनिप्रकल्प नादुर्व्यसनेन द्दिनीये नु कल्पकामा बानसुमो पिनेरुदयः इयाल विगतगृहाभावसिंगेन भवनिवहि ववमातुम आगमपचहि [गममव‍ प्रत्यक्षा मावश्यागमाहुर्वचन यान द्विरोधिगृहाभा प्रमाणामन्प गीकारान् माह यस्विन मनुखायमचैवप्रवर्तने आ द्यागममिव भावलान म प्रत्यक्षनः खलु गृहामानुसार्दितम परमानान्यरूपवानुमानं भवता बागमा हलिमेव गृहाभावग्रा हित्रमागामिन्यथोपने हृदय एवविचारणीय इत्यर्थः तदुक्तं न्वको मुद्यांप्रमाणेन निश्चितस्यगृहे सनस्य पाकिन या सांशयिकेन गृहसनप्रति पायो गादिनि नस्मा हा भावेन सिडेनन हिर्मा वो नुमीयन इनियुक्त मिनि च ॥ योग्यानुपलचेरा गमादि। र्वल्पे हेतु माह सदुपलभकेनिसनोभावस्योपलंभ कानियानिप्रमाखानिमेषां प्रन्यस्तमये मुदयश्वाभावप्रमाशाप्रहरं कममा कारादिनश्चास घडे मन से निमीलिन लोचनस्याभावनि यत्र समादिनिभावः ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy