SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ इदानीविशिखरूपमपितर्निरूसमित्याह किंचेनि नकेवलमनपलंभःव्यवहारविरोधश्नस्यादिन्याहदंडिनमिति हिनी विकित्रिनयमपियथायथविशिषमुनमिलिनमायेप्राह त्रयाणामपनि हिनीयेपिकिंमिलिनमिनि नदेवाभिधीयन किया। नंदन्या प्रथमेपूचकिमेवदूषणामतिरिक्तपोवनपलभपराहनिःसानीविशेषशानिरूपगार पिनसंवैधविशिमियन। पपन्न मियाह किंचेदमिनि व्यावर्भकाच मित्यत्रकनः किव्यालिजनकायमर्थः किंवा प्रत्यायकत्वमिनिविकल्प्पाय दूषय किंचाविशेषणविशेष्यनसंबंधेभ्योविशिभिन्नमभिन्नवानाधोनपलंभपराहनवान दडिनमानयेयुर केन्यवानयनप्रसंगावनापिदिनीय त्रयाणामपिजन्यकविशिष्मन्नानदंडादीनामन्यतमानयनदंडीसमानीन सुनिव्यवहानभूसंगान किंचे विशेषगानामयहिशेविनंनवानरस्थान व्यासमिनिटे किंव्याइनभदाजनक अननकानीनेनी चासभेवान्नाहिकसोरदारधादयोनगरिव देवदास्पदंडकुंडलादिनाविधीयनेछैधीभाव नापिहिती नयनाविभेदभनी निजनकेस्सविशेषणोत्तप्रसंगान नरपिकनिकस्यचिजबनविशेषणमिनिवडननहिवा सुमागामिन्यविशेषखालसामवलमनयाग्रंथमायाकंचया मनुनाहि विषपीक्रियमाणानपायाचनिनुहिज नि नाइनि संभवोचविश्णोनि नाहिकबोरेनि यथाहियोरोरयाश्याधीमानकनहिशेषगालामा मिति कियने नयाइवर सदंडकुडलादिनाविझमिझाडेनियनेनपूर्वममेरमसंगादित्यर्थः हितारोनयनादान नि व्याक्षितस्यापिE व्यानिशाषकलादित्याहनापहिलीयानि मेयमनि व्यासिनसारिचारसनोग्रायोक्सन्यादिव्यवहारविशेषरालयाला হিলাবিলনীলুফাজ্জলঃবিশ্বাসী মানলিইখ্যাগুলিশিযীলগীয়াৰি |ীলিখায়লিলিলাদিমিখানাগাজানিয়ালিহিৰিৰ্থীৰ
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy