SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ चित्र- विवसूयत उनरूपवनः कस्यचित् श्राद्येऽनुगनलक्षणाभावः द्वितीयेरू पिया कृमीये रुपयो ईटांनत्वन स्यादित्यर्थः हनखे टी.न. उनपे वा हरा खंडन शेषनामाहे एवमिति चतुर्थमवयवं खंड्यति नापीति दृष्ट्रानोयमानेनेति नया सायमिति महानता ६. सुषमानेगा पूर्थः नापिद्वितीयइति द्विविधो सुपनयः साधयेदेष मे दानया चाय धूमवानिति साधुयविनयः ननयोयूम धूमवानिनि वैधप्पी एन पत्र वैधम्योपन मेरे को तोपमानंना लोन्यव्यातिरित्यर्थः कथोपमानशब्देन वैधम्र्म्यमपि दिवशि एवं एता निरुक्कौन्म निषादयवचनमुदाह सिम्यक् नारायनयलसांनथाहि किंदां नय: का ानान ान गान पसे य य पक्षधर्ममाप्रतिपादकं यानाद्यः होनवचना वन्यादित्यपिवचनसोपनयत्वप्रसंगाना चायमधूमवानिया वनसंगान उपमानशब्देन चसावध ला विरसवाहना शिव निरासान नापिनिगम निरमायमान्यनइत्येता (प्रतिज्ञा है तो श्वषु देवनिरासा' नव्या विद्वितीयो पितृतीयः नलशान किए वचन स्वापितयानगान् व्या मनव न देके का व्याप्तिरित्याह उपमानशब्देनेति दूष शांत र माह दृष्टानैति व्या शोधूमइति व्याप्तस्यपक्षधर्मनांनद पिवचनंप्रतिपादयेदर्थदूष शांत माहव्याप्तीति पंचमावयवं खंडय नि नापीन्यादिना श्रग्निमान्यर्वनइत्येतावदिन तस्मादित्येनदंश विधुर नये न्यर्थः व्युक्रमेनियाहि, पनयानंतर मग्निमानयेनस्मादिनिव्युक्रमेणोच्यनेनत्रापिप्रसक्तिः नचन दयिनिगमनमेवविपयले वचन न्याश्रमात कॉल न्वप्रसंगादिन्य HUULE
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy