SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ वद्विशेषगुणः प्रत्यक्ष त्वे सत्यकार पूर्व कल्चात् श्रयावद्द्रव्यभावित्वादाश्रयान्य त्रोपलब्धेश्च न चान्मगुणः वा दिग्वेद्यन्न | दिम्पादिवाधकांतर निबंधन त्यात्तस्येत्यर्थः पक्षधर्म ना खंडने ने महा विद्या जीवनमपिखनिवेदितव्य केवलान्वयिनि व्यापकेप्रवन मा नो हेतुः यक्षेव्यापकती न्यमव मानव लादन्वयव्यतिरे किसाध्य विशेषता मनं साधयन्हिमहाविद्येत्युच्यनेनथाच व्यापक प्रतीत्य पय्र्यवसाना निरुक्तीना सामप्यनिरुतः सारंचे वाद दावान लेन महाविद्याविपिन मिति नास्माभिरुड़ सीमा वाथ में रम्यनेन थापक्षधर्मम मध्य सर्वज्ञेश्वर साध कमीश्वरानु मिनीना च ज्वरभारातुरं वपुः व्यातिपाधना खंड नस्यम कुनोप नदेव नव्याप्तिनीपि पक्षधर्मनाश्वच निरूप शोतिव्याप्तिपाधर्मनावस्त्रिंगंनन्यरामशेनु मानमिनि लक्ष शॉन सिद्धानीतिसिद्धं शाब्दव्युत्पत्तिशून्य स्स्मृतिकर शिकाप्रमिनि रन मितिलक रमनुमानमित्यपिन लक्षणां सम्पन्नस्थान मिनीन करणे चाव्या सेः नादृशप्रमिति वृनिप्रमाचा वानरजान्यधिकराज्ञानम ॥ नुमिनिरल करा मनुमानमिति चेन्न प्रमान्चनतिःपुरसा देव निरस्तवान् ॥ प्रमान जानेरित्युपा निकर योगदर्शनमुपसंहरति नदेवमिनि नर्करी न्यानुमानलक्षणांनरंशंकने शाब्देति अनुमितिकरमनुमानं कापुनरना मिति रित्यनस्ल क्षणमाह शादन्यनीति प्रत्यसव्यवच्छेदाय स्मृति करणिकेत्युक्तं शाब्दममिनैरपिपदा वमन्ती निनान केलाय वा ब्दव्युत्पत्तिशून्यस्येत्युक्तं उभयोगव्यव्यातिमाह व्युत्यत्र स्पेति शाब्दव्युत्पत्निमन इत्यर्थः व्युत्पन्नगन। योरपिसंग्रहाचे विशेष शकते नादृशेनि पूर्वक्रममनिवर्तिनी ममावावनजातिरनुमिति त्वनयोगि ज्ञानमनुमितिरस्तिवेद नानुमितावपीत्यर्थः श्रत्र चप्रत्यक्ष भ्रम संशयव्यवज्रेदायममा वा बीन र जाति ग्रहयो मत्यक्षागमादिव्यव दायना प्रमिनीत्युक्तं
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy