SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ चि-व्यू भिखारमेवाह नहीति योग्यानुपलव्धिपथ्यति नापीति उक्तंचेनि उपाधिविधूननेनप्रनिबंधसिद्धिमीश्वरानुमानममर्थयता का टी. न मात्रस्य कारणमात्रेणा पिसंबंध पाधिविधूनने ने न्युक्का विपक्षवाधान त्रव्याशिसिद्धिमा शंका व्याप्रसिद्धावुक्ता या सहेनक व कादाचित्क वयोव्यभिचारानुपलभा ह्यातिसिद्धिमाशं किमापरि हरने निशेषः अंतिम पक्षनिराकरोति नापीति यदिव्यासि मूल सकतदान द्याना वपिन निरमेषितव्यमित्यनवस्था इतरथाप्रशिथिल मूलत्वमित्यर्थः नत्रयथान निवस्थानावन रति तथा कुसुमानला तुल्यनेन वा । धक रस की मिहिनमुङ्गावयति श्रथमनमिति यद्यत्कार केनन्स देकरूपमस देकरूपं वाला का शव कुसुमवचनदिह यदि घूमो हिनगर गने नखे नानुपलब्धमित्येतावनारराय कोपलव्ध गवयादेपलाप संभवः नापितृतीयः सार्वत्रिक ग्यानलब्धेरसंभवान् उक्तच लीलावती का रेशा सर्वाह वैश्व संदेह हा इष्टेयभिचारतः योग्या हुऐ रसाना मनि वंधोन सिध्यनीति नापि विपक्षवाथ कनकनिक स्पव्याप्तिमूलत्वेनानवस्थानादनन्मूलन्चेच मूल शैथिल्येनन की भासमान काथ मतंयदिधूमोग्रिव्य भिचरेदकारः सनित्यः स्यान्नस्यादेववाननुकदाचिस्यान नचविनापिका रकाश कितुंश का व्याघातात नदेवहिकाय कारणाधीन स्वान्मनाभ मनः कार्यं चकार शारहितं चेति व्याघानः नदेवचाशंकितव्यं यस्मिनाश कमाने क्रिया व्याघातादयो पिना वनरंतीनिमेवम् ॥ I मिव्यभिचरेदकारानयानित्य सत्वा सत्वयोरन्यनरत्वप्रसक्तिरित्यर्थः उक्तं हि नित्यसम्म सत्त्वंबा हे तोरन्यानपेक्षया नियामका हिमा वानां कादाचित्कत्वसंभवहूति ९ नन्च काराकस्यापिसदाननविन व्यभिचारशे का यांकिमुत्तरमिनिनत्राह नचविनेति व्याहनिबद्र्शय तिनदेवहीनि यो व्यापातादपिनविभेनिनंप्रत्याह नदेवचेनि यदिहि कारणांविनाकारण ज्याद सदापरप्रत्ययो न्यादनार्थ सामग्रीम योग व्याहतः सैयमन क्रिया व्याहतिः श्रादिशब्दान्मू को ह मितिवचन व्याह निः स्वभावव्याहनिश्वसंयुने चनेनैव शकाचेदनुमा रूपेव नो | चेच्छे काननस्तरां व्याघानावधिशंका नकः शंका वधिर्मन इति एवम पिपूर्वक्तिदोषा दुय्यरिहरइत्याह मैवमिति ॥ ७
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy