SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ हामिलयाविनाभावशायी विवानाभयमापरीतिरित्यर्थ ननु केवलमानणयानाहितीयेपाह नासाध्याभावेशावशायविवक्षितः किंवायानसाध्यसनावोभावशामियान कश्चायमित्यादिना किमान एवमविनाभावप्रनियोग्यनिरूपानसासिहिरुनाइदानीमविनाभावशब्दार्थविकल्पदूषयनि कश्चायमित्यादिना किमविनेनि | विनाशब्दाभिधेयसाधनाभावस्थामावंसाधनसङ्गार्वविवसिवाननसाध्यसायोमावशदनाभिधीयाइनिसाधनसावेख्वसाध्यसडावा कूपान्वयव्याप्तिलयाऽविनाभावशब्दाविवक्षितः किंवाविनाभावःसामाव्यनिरकेशांसाधनस्यभावसदभाचोऽविनाभावइनिरेकाव्याप्ति विवक्षिनासाध्याभावेसाधनाभावस्पनलान् उनोभयमपिरीतिरित्यर्थः ननुकेवलव्यतिरेकिरायपिसाध्यसाधनयोस्सन्वान्सम्भवत्यन्वय व्याप्निविनितनवकाव्यकिंपक्षसवोमयोरसहभावनिश्यअन्यत्रवानायलचसाध्यानिर्णयान डिनीयप्राह पक्षादपत्रान केवलान्यायाम नीनिअविद्यमानविपक्षचादित्यर्थः नरयोरिनि केवलान्चयिकेवलयनिरेकिगोरिल्यर्थःस्वभचिनामावोव्यासिरिलिप्रथमपसंदूषयिा। জালিশাখাঃ ফিন্যানজ্ঞানলালিমা'আজলাঞ্জনা নীলাঃ ক দিবালুবা লাথিখাবকথভাটিফিল ইবঃ ফিৰাল नननीय न्यायव्यनिदिशिनावेधीनरयोदभावान समेगावाभाविक संबंधोव्यातिरिनिहिनीयः का ल्दोपियालजमापिजानियतादिनिकल्पांनाणेशामातुल्सावानणाभाविकशनाथानिलनबाहिनीयेपिनदेवा निदिशनि सनेनि सबविवस्ती नापीनिखाभाविकोपिहिसंबंधयोरिनिविदेधनीयमिनिभावः उनकजसंधीवाशिरिराजति খ্যাকিম্বনিমন্ত্রণালম্ফেন্তিলসৰিীর্কিমিংতুল৷ नायःनहिघटनासशंबंधशननि शामटेकुनिएवायनश्वनिक्षइनिशक्तीगीकमगाणन्यनमसनसंबंधल्याशिवाभयनिनांगम यिन् भवनवायथान्यानवायदोलान निखिलनामिहिहिंधूसव्यतिनिछानिमामानिनिहाकिममिव्याकिनिन्यायुविकल्यानाकर मप्रनिबमकाण्यादिनिएवं साधारणदूषणामकालियो माधोरणादूषणामाहवामाविकेनिलभावशब्दस्यसाधारवाभावमानवाचकवा. স্বাঝখাম্বিয়
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy