SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ यारीक्षा नधिकरण प्रमाकरयां प्रत्यक्ष मितिलक्षणे प्रमात्वदुर्निरुपपादिना पारो ट्युड र्निरूपनांप्रतिज्ञानामुपपादयति नापिपरो शनायाने जानिसंकरमेव दर्शयति किंप्रमात्वमित्यादिना परोस भ्रमाभावप्रसंग मेवोपपादयति यचेति व्याप्यपरोक्षवजा तिमन्वेसर्वत्र व्यापक प्रमोन्ननियमा न्यारो रूप भ्रमो न स्यादित्यर्थः द्वितीयेप्रन्यरूपप्रमान स्यात् यत्रयत्र व्याप्यत्रमा नत्र नत्र व्यापकपा नित्यनियमादित्याह नापि द्वितीयइत्यादिना ननुप्रमापरमेवनद्र हितेषु विश्व मेषुपा रोक्ष्य व्यवहार स्वैपा हि नच विभ्रमेष्विति प्रतिपादिनजाति संकर से निदर्शनमुपसंहरनि नदेवमिति यथाहिभूम व्यतिरिक्तेमनसिवर्तमाना पिनाया स्यानानिवेजा निशंकर प्रसंगान याहि किंप्रमान्वपरंपारो यमपरं विपरीतं वा नाद्यः पाश्वभ्रमा भावप्रसंगात् यत्रपरोक्षत्व जानिर्व्याप्यानत्र व्यापकं प्रमात्वमस्येवेतिनियमात् नापिहितीयः नथासनियमान्वयन नव्यभिचरे दिनिप्रन्याप्रमाभावप्रसंगान नचविश्रमेधूपाधिनिबंधन सूत्रपरोक्षत्वव्यवहारस्तथासति सर्वत्रननि बंधन तयैवन ह्यवहारोपपत्नोज्ञा निकल्पनावैयर्थ्यप्रसंगान नदेवमन्योन्यपरिहारेणावर्त्तमानयोर्मनोग गनव नवभूवयोः पृथिव्यादाववै कत्रश्मावेशे जानिसंकरः स्यात् नच परोसता याजा ने मंजिकमसिन किमिडिया कषीजन्य वसतिप्रयान्व मुन लिंगारिममाकराज इश्वरज्ञा सावि तन्वप्रसंगा" मूर्भवस्या मूनपिगगने वर्तम नाचस्य चैकत्रपृथिव्यादौ तुन्याजा कर संगान् तिन्न मेनमनयोरपि परस्परप रिहा रिया वर्तमानयोरे कुत्रा नुमिन्यादीवर्त्तमाननया जाति संकरप्रसंगइति योजना नियन व्यंजकाभावादूपिन पारो यजा निशिन्याहू न चिनि प्रत्यक्षममितैः परोक्ष भ्रमस्य चनिरासाय विशेष शाहूयं प्रत्यक्ष प्रमिति व्याह घटादिष्या वा विशेष शाहूयं नित्यस्यैश्व रज्ञान सपनें दिया दिसन्निकर्षजन्यन्नमस्तिका स्तिच प्रमात्वमिनिनस्यापिपरोक्षायम सक्तिरिनिप्रथमंय संदूषयति ईश्वरेति ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy