SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Emommo n ननथमव्याप्तियोवनानत्राप्यर्थस्वार्थक्रियाशून्याचाज्ञानस्यैवनदेनुवादिनिनवाहनचेनि किंज्ञानमात्रमणा दिहेतुनाहगर्थविशेषितवााद्यप्रा। हज्ञानेनिहितीयेमाह यर्थेनिपनियादिनामंनिमयोख्यातिमुपसंहरनि नदेव मिनिसनेनैककोट्यवस्लवीजायनोमिथ्या सान विपर्यायनिश्रीवतभीयम पिलमनिरलमिथ्यात्वानिरुतरेवभूषणकारलक्षदूषयित्वोधोनकरा भिमनंदूषयनि अनरिमनिनिवल्मीकादीस्थाणुज्वपुरुषवरहिनेस्या पूर्वापुरुषोवेनिप्रत्ययस्तावदन मिस्न दिनिप्रत्ययोभवनिनचविपर्ययोसीसंशयवादनोऽनिव्याहिरिन्यर्थःननुप्रत्येयशदनावधारणांविवधि निनेननसंशपेनिव्यासिविनिमन्वानंप्रत्याह अनस्मिन्निनि भानस्मिलदिनिप्रत्ययतिकोर्थ पनदत्यनाभावाधिकरणेनदितिप्रत्ययनिना नवज्ञानमेवार्य क्रियाकारिनार्थ निवाच्यज्ञानमानसानहेतुत्वनिप्रसंगादविशेषिनरसन नुवेतार्थसापिनडेतुम्बापानाजदेवहनी बचतुर्थयोख्यासिरनसिकलादिनिप्रन्यपोधिपर्यायसुधोनकरीयमपिलसरामयुक्रमनियाविनिहिवल्योकादौस्याएवापुरुषोवेनिसंश ব্য :্যালফয়াথলা স্বলবিনিমূঃ দীঘিধহী:অলিলিত্বানাপাথাবিহীনহিনি प्रत्ययदिवसायासयोगविभागशब्दामविशेषगुगामदेशतिपुस्लान्नाभावसमानाधिकरणबुनमारूपोषिमन्यूयोविपर्ययरस्यान्ह एनेनवाशानकरराजवाज्ञानदिपप्पयानिलक्षगनिरस्तसंशयेनिपाशिनवानवाधानिलेवकिंविरोधिभमागज्ञान वाधाकिवादिपर्यायविरोधिप्रमाणज्ञानविषयापहारोवामाबेथूबीजरममाणादानानावयघानिकलझारगनियाशि:हिनायेपरस्याभ शाचयाभूतसंशयनिष्याशिम्पाययशदेनावधारणस्थाविवक्षितवान् नमापिप्रमाणहानुबनियाहि प्रदेशनिविशेषगुणेषुसंयोगवियोगयो श्रवान्यनामावसमानाधिकरणानयानभिनानाविपर्यापवापानादित्यर्थःसतेनेयस्यैवविवरणसंशययुनिसोपिहिवायोडशकरराजन्य निभावःथानापिज्ञानशब्दनावधारणाविवमानचननितिनवानुभवयानवापिवाधानिरुतेरेवेदंडमिन्यमिप्रेपाह वाधेनि। पूर्वमेक्वाध्यात्वविकल्प दिन नयापन भग्यनदेशदूषणक्रियानानि पूर्वानरेनिदिहि विरोधितानमात्रेवाधरलंदापूर्वज्ञानानामुनरज्ञानावि जोनापन याबाध्यत्वासार्वज्ञानेषुलपणामनिपनेटियर्थःउजरोग्रंथामधार्थः॥ ॥ ance
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy