SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ye यम चिम|| श्रमिव्याप्तेईयोर पोत्येतद्यथाक्रमंचि योनि नापीम्पादिना निरयोति निर्धारयादिषयोहि निर्धारित नामनद्विपरीतं चा निर्धारितनि। टीन जरी चारधारा पर पर्याय मलहनिरूपममननश्मेव निवेदिनमिति तदुपजीवि लक्ष्यामपिड र्निरूपमित्यर्थः ननु कोटियाच्या चितन्यमनिनित्यनेन न वे क्तान्योन्याभ्ययत्यमिनिकते कानि हरिनेति परिहिकरियरूपम व्यवस्थित्वे तदास्था गरेवा पत्वापतेरतिव्याप्तिरित्याह को वियेति अव्यवस्थित त्वको विद्दयधर्मनिद्वितीयेप से। घयावाज्ञानमपिसंशयस्स्या द्वितीयो भेदाभेदशीनो वादिविषयप्रमापाज्ञाना रायनमरागान्नाविज्ञनीय निर्य निरुकावनिहरितव निरुक्तेः श्रनिहारिनान्य निचेनदेव विविच्यता किम व्यवस्थित पाखरूपमुनधमः. पत्न्यापचे नोपि द्वितीयताहधर्म ज्ञानविजय प्रा :अजिज्ञासेोरपिस्यादवादसंशयदर्शनेन तहाशा स्यापा पितात नाविपेच दयानाद्यविषयविशे गानक संशयाविरोधिन नाविरु होभयको दिसंख्य शब्देन कोटि हरवाव्य नप्रथमः कोटिय मानान मोविकल्पासहाना ४ |पामाह नाहग्धर्मेति श्रव्यवस्थितत्वविशिशुकोटियग्राहियज्ज्ञा वय प्रमाणामपि परं पश्याऽव्यवस्थित कोटि विषय ज्ञानमित्य रा‍ तिव्याप्तिरित्यर्थः यदिचपुरुषाचादिवद व्यवस्थित त्वमपि पारमार्थिको धर्मलदान द्विशिष्टको टियुप्रमारोप्यनिव्यासि: आरोपितले पियेपिप्रसक्तिरित्यपिव्यं एतेन सा सादिनिविशेषसामपिनिर से अव्यारित्येतदपि विष्टति अजिज्ञासेोरिति नहि सर्वत्र सं शयानंन र जिज्ञासोदेति उपेक्षायाश्रपि संभवादिनिभावः विभ्रमाभेदादिन्येनहिशोति नापिर्य च मइत्यादिना विषय विशेष निमित्तः संशय पविपर्ययाद्दिशेष इनिपसंदूषयति नाद्यइति ॥ ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy