SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ नन्विंद्रियार्थसन्निकर्यान्यन्नं संयुक्त प्रत्यक्षामिनि लक्षणविवक्षिनंनचैवमनुमानमनोनातिव्याप्तिरिति शंकने संयुक्तथैहनीति एतदभवनिइंद्रियार्थयादिविशेषरायकसयुनावभास कंमत्यक्षमिनिनाहियोगिप्रत्यक्षविशेषेव्याप्तिमिन्याहनयुनावस्थायामि। निधानमनःसनिकर्षमात्रांदशेमार्थग्रहणामिनिभवनामभ्युपगमायुक्रचनहिनदापरमारवादींद्रियसंयुकं वहिरिट्रियाव्यापार मनसश्चवहिःखानंयाभावादिनिभावः नाहि अयोगिअन्यहास्पैवेदलक्षणामखिनिशंको अयोगीनिनीयोगिन्यायव्याशि नित्या नात्यभिज्ञानइति ननुकथमव्यासियोवनाननायामपीदानींचखुवासंयुक्तदेवदनविशेषणनयापारंपयेणेंद्रियसनिकोली संयनर्थनिविशेषणानानिव्याधिरिनिचेन युक्तावस्थायामुपजायमानपरमाणुविषययोगिप्रत्योऽव्यात्रियोगिना यालक्षामिनिचेन्नमत्यभिज्ञानेननांशेऽव्यानवापिसंयुजाविशेषणमालामाजिकबोरजी निवेन्मेवं त्रयमभिमान्य নকাব্বালম্মিাষ্টমাৰি ৰিহানাখালিল জাজীল ভিয়ালি। विशेषशाददोषनिचेन्नेद्रियार्थसनिकर्जयादवैयर्यमसंगात् नेनाव्यनानिमुखेनलिंगाधजन्यालमेयोच्या नाहान चेनयविचिदपेक्षयासर्वसापिलिंगावसंभवेनलहाणसासभविन्यप्रसंगात्पर निशंको नचापीनि नहिया ज्याथर्मिलानुमानेचनियासिरियाह मैवमिति ननलिंगारजन्यायसन्युविधसन्निकर्षजन्यवनानझामानवाचूनानमिनावान माझिाल्यावचनहालगायजन्यविसनियमिनियमिन्यनावदेवालमत्यक्षलहाव्यभिचाराभावानवृथेनरदिनियरिडानिनदियाथेर नाचिद्रियायतवित्यिनमियन्त्रलिंगाधजन्यविवक्षिनमनोनयर्थियदिहिलिंगाधजन्य त्वमिंद्रियार्थसचिजन्याने चाभयान विवयनसानदायीनदेवमिनिशंक नेनापीनि नहीसिडिटेक्लागाराचषुरादेरपियतिचिहानिलिंगलेनसमध्यमाणालिंगना पत्यादिन्याहलयविचिदिनिनधिंगाजन्यन्वेिसनिनादिंद्रिय सन्त्रिकर्षजन्यन्यस्पलसवालविवक्षायांनन्दार्थीनुगम्यसंभवेनलक्षावाव्या
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy