SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ प्रवृत्तिसामर्थ्यस्य हेतु विशेषांन भावोदुर्निरूप इत्युक्तं इदानीं मह निसामर्थ्य मेव सर्वज्ञानानुगतम शक्यनिरूपमित्याह कश्चाय मिनि हृषभ महिषेनि श्रयमर्थः वैशेषिकादिमने विज्ञानमनिभासिनार्थमापकत्वं फलाभिसंवैधरूपप्रज्ञनिसामर्थ्यामित्ययुक्रं व्यापकन्यान्यदाहि दूरन रेस रसियः सलिलंष्ट्रानन्यासयासर्प निनदो समसमय मे वयदि महिषेत्र षभेयावान दंभः सोभितं भवेन नस्तदम्भोवयव्यारंभकाव यवे बुक्रियोत्प चीन नद्रव्यारंभकसंयोग विधान कविभागेोपत्तिस्तमश्वगं नदार धावयविनाशः उमर संयो। गोन्यन्या राज्यनिरित्तिने यां दर्शनंन नश्च पूर्वज्ञानः सलिलावर ने पूर्व ज्ञानजनिनमहनेः फलाभि नाक्रिया विभागन्यायेन कश्चायंफलाभिसंबंधः ज्ञानप्रतिभासितार्थस्यमाप्तिरून नज्जानीयस्य विभम विज्ञानायमा खिनसलिलायेपविनोविनाशेन ज्ञानस्य फलाभिसंधाभावप्रसंगात नहिनी यो ग्रहनाशदिविज्ञानेन स्वतज्जानीय स्वा प्राप्यभावान नापिचतुर्थः श्रन्यदप्यनुमानानरप्रन्यांनाच लिंग स्पाव्यभिचरिनवे लक्षण साध्येन व्याप्तिग्रहादशायामेवा व्यभि चारसग हौन बेलुन गृहीन व्यव नाम नद्वितीयः ज्ञानग्राह केशव मानसप्रन्यसे शान साथ भिचारि महरा ॥ सदशायामपि संशयानुपप्रसंगान संबंधी नस्यादसिचनदिनर यभिचारिनया प्रामाण्य प्रसंगादिनि विज्ञानप्रतिभा राजानी पार्थप्रापकाचंफला व्यभिचारइत्यप्ययुकंयहनार का दिविज्ञान स्वराजानी यस्यवादि | जातीयस्यवाग्रहादेः माये कन्याभावेनाव्यापकत्वादित्याह महेनि पाइयेय्युपेक्षा ज्ञानस्य मामा संयेनस्पा दित्यपिहृत्यं श्रन्येनेतिपक्षनि अधति नापीति यतदवोचाममन्यक्षमनुमानं वेनिविकल्पयिष्यतीनिनदाह अन्यदपीति येन हिलिंगेनाध्यभिचारित्वमनुमीय्। ननस्यनेन व्याशिगृहीना नेवाश्रद्येप्राह शिंगस्येति नहिज्ञान विशेषेऽव्यभिचारित्वंविप्रतिपन्नं येनाग्रिमन्वादिवदन्यन प्रसिद्धमेवान्यचानुमी पितापिन्यभिचारित्वमात्रइतिभावः द्वितीये माह अगहीनन्वइति मन्यक्षपदूषपनि नहिनी यति शून्यत्वेज्ञानेश नीतिसम समयमेवन स्पापिनि शीतत्वादनाभ्या सदशायामव्यभिचारित्वे संशयोन स्पा दित्यर्थः॥ प
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy