SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ इममेव श्लोकं विहगोति प्रथमाशास्येत्यादिना ननु किमित्यनुमितावपित योस्सा हिन्यमि तिनत्राह नहींनरे रोति यद्ययं पर्वतो व हिमानितिमनिज्ञान्म को वय बौनानुमन्यने गोन मग त्रिभिस्तथा पीट ज्ञानं प्रयात्स वेदनीयमभ्यनुज्ञायनइनिननिदर्शनेविप्रतिपतिर्थन पा रोक्ष्यापा राक्ष्य साविरुद्ध धर्माध्यासादनिनत्राह नचविरुदेति एतेन विषय मे दाने दोन्नयनमपिनिरस्तं पर्यपर्वतो वहिमानित्यत्रै [वव्यभिचाग त्रिपारोक्ष्यमधिगर्न नहितदित्युलेख मात्रा त्या रोस्या पारोक्ष्य नरसोग्रमा ज्ञानयो लदन्वया। नन्वयदर्शना (नच प्रत्यभिज्ञात्वादेव ज्यालामन्यभिज्ञावदप्रामा रामानुमानंविर स्त्रचनदभावस्यनिवे दिनचानथापि नाख्येस नानक चिदे कहाशास्य ध्यसिद्धेः मर्थिन शूयमाणा स्परम श्रमात्य वा लिंगस्याहा निरपेक्ष स्यानुमानज्ञा त्वं दृष्टचेंद्रियस्यानपेक्षस्यापरोक्षज्ञान शान्तथापि र्वनोचह्निमानित्येक मनुमानज्ञा महे नांनरे सेंद्रिय संप्रयोगमा यमिति पुरौव संभवः नचविरुद्धधर्मसंसर्गादिः श्रस्मिन्नेवानुमान दनेवह्निमा मिनिचपाये पापाच्या लब्धे लदेवंप्रत्यभिज्ञाज्ञान सैक न्वेनप्रामाण्य संभवानहिरुई मेदानुमा नकालात्ययापदि पत्रत्युक्तं वेदितव्यविनश्चाविनष्टत्वलक्षणवि प्रत्यायनापालम् ॥ वान ननिपीतादेष्य विज्ञान वहिर्भावान् श्रस्तुतप्रित्यक्षन खनः पर : किंविज्ञान स्पूखं मुपसंहरनि नदेवी बहुधर्मसंसर्ग विषय नया यमेवोत्पत्तिनाशविद्धानः ज्ञानान रेशावान नावदन्यः अप सिद्धांनानहिज्ञानस्योपनि विनाशो गृहन हिज्ञानमपिग्रहोपादपरथा किमी याविभावित्यावेद्येन नच विज्ञान व विज्ञानी नरग्राह्यत्वप्रकाशदर्शने शोभनं खग्राहकं विज्ञानंखोन्य निविनाशावप्य वेगा इनइनि चित् न किं सममयैखाभावस बान नावदन्यासंभवाद निप्रसंगाच किं नाम नशा साधन मसनाज्ञानैननापित्रेष मःसंवित्समयेन दु यतीन वा निधन स्याचा नागन न्वादयोगिप्रत्यक्ष
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy