SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ नापिषश्वइतितोपनीन्यत्रखशब्देन किंप्रतिनियतःकश्चिदमियीयलेसर्ववापदार्थाआधेऽव्याप्तिःसर्वपदार्थानामेकपदार्थोत्पनिसरासदाभावेना नेप्सशिनेबुलक्षणाभावादिन्यर्थःहितीयेऽसम्भवमाहसीन सप्तमपक्षेपिसिहसाधननामाहनापिसतमइनि नाप्पटमरनि उत्पनिसमावस्या यित्वननावदेवदारणावस्थापिन्वमलिमध्वंसहारामारभ्योनगनेकक्षणानवस्यायित्वंचारलीनिस्थापिवेयुपपनेरनिरवमित्यर्थःलगीनरंदूमा यनि उत्पनिहाणेनि उत्पनिमासमननरवशावनिर्वसमनियोगिलस्थायिनिनसम्भवतीत्यभिमानः अत्र किमुत्पनिक्षराशब्देनयथा युनोथीक्षिति नावोत्पत्तिागोवााघेमाह स्थिराणामपनि स्थिरस्थापिहियोधमक्षसत्यूर्वक्षरोपियसकस्यचिदुत्पनिक्षरामवनीन्यथानमित्यर्थः। नापिषःस्वशदनांकुरायोकैकविवक्षायांनदु युनिक्षायामात्र सन्दसघटादिषभावनक्षणिकवाभावमसंगानु सर्वविवक्षायांनुला सासंभविन्मेकपसर्वोन्यनिक्षणासन्दासम्भवेननन्मात्रसन्नासावानापिससमो नेकक्षणसत्ववादिभिरप्पैकलावस्थापिका गीकाान नायराममायसाधनेकक्षणोनवख्यायित्वस्यैकरणावस्थापिनिया पियपिसमभवानजन्यनिगानगरमागावनिध्वस লিখীৰিীয়ফাপিখিলকিবাকিলিয়নএসলিলিথল: নলীমন - বলুলি নিরিবিলি জহুবহূৰত্যাদি থাকশনাললk= हावनिर्वसंपनियोगियक्षरिष्कायमेवमनिष्पशिक्षाशिकायलेसमूहनीयमिनिन्विश्वविधसणिकन्यसाधनेसम्वसाधन हिनीयंदूमपनि एननि नचापिखशब्देनकिंवसानियोगीविवशिन किंवाप्रनिनिय सानिवन निकन्वापानान्नानीनानागनानाच | न कश्चिदोधेननदोषानुगःहिनीनुष पक्षोकाव्यातिदियाह खान्देनिननुनसमस्लमाणिकगनुगममिदमाचदमहेलक्षयनवमव्याप्तिस्या, किंतुप्रतिविशेषागबेन्याभिशेयशको बायोनिमाननरायचानोनरत्वं विदक्षितपशव्यापपघमाननयोगरजापरितारायाच्यवहिन हण नपिन्सनामाणिकमिन्यत्र सन्यहेतुनासताराशिकलाशिताधयिषि नयाचानेकी निकर्ष गणराचागरिलगा नाचैनहटोलान्य बहिनोनरक्षणवानिध्वंसप्रतियोगिवलक्षणसणिकवाभावेनावपक्षदान्मन्ननोचनवर्तमान न्यादिन्याहएवं विधेयादिनासाध्यविकलच दशन निद्रव्या
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy