SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३४ यखभावा चिम नकिंसमवाय नाम मात्रए वायुष्मनः प्रहेषो नन्वर्थेयावना भवनाविभावरूप निन्य संदधः संयोगे इनिनदिदं भिक्षुकपाद टी. न. सारपूर्ववादिन परिहरनुपसंहरति श्रनोयथेति नासाभिस्तादृशः संयोगः खीकियने कथन हिनं गुणा अनन्यत्वाव सबंधव्यवहारस्यवा निनिर्विषयना नमन्खभाववशादेव न योरुपप निरित्यवे हितथासतिधर्मधर्मिभाव बोडोरप्रसंग इति चे नोचे भीशन व्ययदिको व्यभ्पूर्ण मा कराये यह ट्रेनर हैन वादिभ्यो सभ्योम मौका टिन स्वादिति श्रवश्यं च समवायसी कन्यापि स्वभाववाद वाले वनंन्द एव सर्वत्रा भीथना किमनव कल्पना गौरव लोह गंधाधायिनाध्यामाणिकेन समवाय कल्पनादुर्व्यसने ने न्यर्थः समवायदू बलमुपसं हरनि नदेवमिति मिन वमेदइनिप‍ हरति अतोनका पिलक्षणभेदादिति किंचल नामेवनावदनुगमल अनो यथासमवाय यख भावसामर्थ्यादेवात्मनिपरत्र च संबंधव्यवहारहेतुत्वमेवं गुण्यादेरपि खभाव सामथ्यी दे वसंबंधव्यवहार हेतु त्वोपपतेर्न कल्पना गौरवानन स्थाहःस्थ समवाय स्वीकारावकाशः नदेवल सणा संभवान्यमाणाभावा चनसमवायस्पव्यादिभ्यो भेदसिद्धिः श्रनोन क्वापिलक्षणभेदाद्वेदसिद्धिरिनिसिद्धं ॥, क्षणा मलिनवानयदिन दाने या मिनरव्या हतन या ज्ञानं न स्थानदंन रेणापि चानथा ज्ञानेपदार्थेष्वपित्थैव स्यादिति लक्षशाशतिः यथास्ति किंचिदनु गर्न लक्षण लक्ष या किन सजा नीयविजातीयव्याव कन्वमिति चेन्नसामान्यादिलक्षणेय्वव्याप्तेः नहिने जातिमतः येननन्सजातीयमन्यनैर्लस गये वे द्वे द्युस्या तिचैवंद्र व्यादीनामपिलस न स्यात्सामान्याद्यव्यव छेदकत्वात् सामान्यादयः सजातीयनया विजातीयन देव प्रेमेयाभिधेयादिलक्षणेषु चाव्याप्तिः नहिनत्र किंचिद्यमस्ति व्यवच्छेद्यस्वप्र मिनीममेयन द्यश्यात् एवमभिधेयत्वेपिकिचेदं साजात्यमभिमतं व्यव वैद्य स्व किंलक्ष्य मात्र हे निजात्या किंवा | दापातान् नदिनीयः विजानीयय पर्थ्यात् अन्ततः सनया पिजातिम नासा जान्या हिज् व्यवळे दम निजानिरहितांचा रद्य वादप्रति नौच किव्य वे ले। द्यः लस्य स्थापिव्यव है सामान्यादिलक्षषया
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy