SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ स्पान्मन्नसंयोगित्वमात्राकुण्डादेराधाराधेयभावः किनहियूदरपनन प्रतिबंधकन्वंकुण्डस्पनदाधारवंदाचन अनिवडा गुरुवाधिकरणावं नंदाधेयन्दनञ्चयनिनियन मेवेनिवैषम्यूमिनिनवाह ननुयुपटनीति नहिनेत्रावेविरुवमवयवैःप्रनि वाने नित्यप्रनिबंधनगेनावयतिनोनियमेनयननामावप्रसंगान रूपाद्याधारवाभावप्रसंगाचनहिनेवांयननमलियननिबंध कनयानदाधारवस्थाननचौपचादिकत्वमुख्वाधाभावान वैपरीन्येस्पापिसुवचन्वाइनस्मानंतपदन्यजीभयोः समवाया IN यत्वाविशेषेपिसमवायेखभावविशेषादेवननुब्धिहबुद्धिःपरेचाधेयवहिनियंगीकार्यसिचखभावविशेषोनापिसमान अयनत्र समवायस्कन्वेपिव्यंजकशनिवैचित्र्याप्रनिनियमः यथोकभाष्यहनासमेवायकन्वेनद्रव्यन्वगुणकर्मसंकराशंकाया:परिहारम। नंनुषुपटइनि प्रनिनियनमनोनिजनकसमवायवञ्चबुद्धिवैचित्र्यजननोयने मनिवादिनांगीवनसावाघनंगीका रमानेगासिसाधननाया परिहर्नमशक्लान किंचदमवाधिनन्वेसर्वानमानेपविचसिनेकिंमन्य शेगावाधिनत्व मनयुकिंवाव्यवहारेवाघराहित्यनाद्यःनीलेनभानादेशिकासविनेल्यादिविशियब्यवहारेव्यभिचारान् नापि द्वितीयःयुक्विाधविरहस्याबाप्पेसि लथाहिसमवायः खननःपरनोवा पसंहरनायथा कंडदमोस्योगका वेपिभवयाच्या अयिभावनियमानथाव्यतादीनांसमवायैकावेपियंग्यानरूतिभेदादापाराधेयावनियमतिमनन हिदहाय्या धाराधेयभावस्सैकापेपिलांजकरोतिर्षियाविन्यन्यवहार नितमसमाधानअन्यत्राभिनिवेशादिनिभाव-चिमनिवार दिनाससिडानानरोधेनाधाराधेयादिसंबंधेवनिरविमिहिनेनवैशेविकालानंगीकारमानानच्छवपरिहारनपसम्दिाना ज्योवनाभावादिगाह पनिवादीनि एवमयीनरनासन्कोनमानेत्रपतष्यवाभिने निविशेषण प्रअकवरणान्यास किचेन मिनि ना इनि प्रत्यसीमावाधिनविशिषुव्यवहारविनीलनमत्यादिवलिन हिनचप्रयोगवैपरीत्यमभूयनेनदयोग्यखानेवास्था पिनसाध्यमलिनल्यादेवयदादासंवैधासंभवादित्यर्थःयुकिवाधविरहिनन्दमवाधिनत्वनकुनेपक्षिमिनिसमपंचायनिना
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy