________________
३०
चि. प्र. लक्षणांनरंशकने भवन्विति एन चैनद्रा व्यार्थ नयो दयनेन समर्थिनं लक्षण नदेव श्रीवत्र भवादिवागीश्वर सर्वदेवानांसम टी.न. लक्षणा मंत्रच संयोगव्यव चेदाय नित्यम हा श्राम्मादिव्यव दाय संबंध ग्रह ननुनविशेषशा विशेष्यभावे सहारा प्रसक्रिनस्व नयभावानानयगा धः चयमिशक कोवा एकान्दे निव्यवृत्ति लोमान्चिन्यन्नमस्यापिवक्रव्यंनथ तिव्याप्ति विवाह मथापीति नखतु सर्वच नित्ययो देवविशेष ।। या विशेष्यभावः नित्यानामध्यात्मनज्जानिप्रभृतीनामात्मन्वजानिमानित्यादविशेषणविशेष्यभावदर्शनाननशन नघतियोगिहारा | व्यनित्यत्वमित्यर्थः किंचानित्य गिस्य लेषिनविशेष या विशेष्यभावस्यानिन्यता समवायेपिनयाभावप्रसंगादिन्याह प्रतियोगिनो भवतु नवाचीनमनानुसानेशा नित्यः संबंध इतिलसरा मिनिचेन्नविशेषविशेष्यभावश्वव्यभिचारान्हो नन्यन्नादिनिचेनथापिनिन्य शेिष राविशेष्यभावे व्यभिचारस्यनस्यत्वान प्रतियोगिनोशन चापादनमवाय भावरूपवि सनीनि विशेषणा दद्यम इनिचेन जसंयोगव्य गिनाइटवत्र चमूचादिरुपाधिः
नित्यः प्रतियोगि त्यत्वेन संबंधा भिचारान्तः
रिति शिवादिन्य मनशंकते भावरूपत्वे सतीति नथाव्यसंयोगनिव्याप कंस हिविभु द्रव्यसंयोगत्यानान्यनरो भूय कर्मभ्यं जायते नापि । संयोगजः कारणाकार या संयोगाज्जायमानः खलुका पोका योगः संयोगजसंयोगः नञ्चविभु द्रव्यसंयोग स्वभावले वाम कार
ननसंयोगस्य कारा का रा संयोगजन्यत्वाभावादनतः निव्यातिरित्याह नाज संयोग इति नन्वज संयोग एव नास्ति प्रमाणाभावाद्य थाहभाव्यकारः नाजः संयोगोलि नित्यया रिमाडल्पवन्प्रथगनभि दिनिनदेन च्छे कते सरवेति विभुद्रव्य येोरपि संयोगेन मानमानमाह । काशमिति इमनुमानमाशंकर मानमनोहर का रोग या मासन कियावत्तस्प स्पियर रत्वयोवेोपाधेः श्रात्मा काशेन न संयुज्यते श्रम वा
||
UE