SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ कन्त्रसाध्यमेव चेन्निर्णीतं किंकुर्वन्नयमुपाधिः स्यादित्यर्थः दूषणानर माह पक्षेचेनि साधन व निष्ठान्यताभा वयाचेषाः साधना व्यापकत्वं नत्र पसेविचेदुपाधिर्वर्तने कथन चैवनस्यान्यनाभावः स्यान्न चान्यत्र केवल व्यनिये। साधनस्यान्यत्राभावादितिभावः ननु न वयं साध्य सद्भावे उपाधिब्रूमः येन साध्यव्यापक मादुःसाध्याअपि साध्याभावा इत्यत आह नवमाध्य सावति नचवाच्यमित्युक्तेन त्रहेतुमाह नयाहि यत्रोपाधिरिति नथाहिन था सतीत्यर्थः उपा चिनाहि साध्याभावप्र मिनिं चोखना साध्याभावप्रति गमकत्वेन व्याप्यत्वे नोपाधिरेष्टव्यइत्युक्ते व्यापक वेदोषमार सिर्द्धनः समीहिनमिनिकिमुपाधिः करिष्यनिपसे चोपाधिहत्ती साधन व्यापकताच वरानन्वया यसद्भावे माभूदुपाधिः साध्याभावेपुनरुपाधिकचिइविष्यतीतिया नसानानतभा म नोपध :अगाप पकन गान चपानान नप क नवहेतु ग्राह तत्रोपरिसङ्गावइति यद त्रवनपुरा देवी के म गानू॥ अय ानपकनगा गायकनय : व्यापकस्यच भवान दिनचनैन सभवनिहाचनैन न्यूनूदतेः साध्याभावश्यतन उपाधिसावेपिशाध्यसङ्गाव यासाच्या भावाभावस्य साध्यरूपत्वान्तन्नोनरी य कन्वा हे यर्थः। भव्यापकतयेनिवायद छेद: साध्याभावस्य व्यापक वाभावेनेत्यर्थः भवतूपाधि सद्भावेपि साध्यसहायः किमनस्तत्र वक्तव्ये किंप से उतना निरिक्त स्यले आये प्रवाह नप
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy