SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ नन्यस्मन्मते पीदमेव नित्यत्वं सामान्यस्य भवत्वितितत्राह त्वंपुनरिनि नथाहिसा मान्यादीनां त्रयाणां खान्म सन्तं बुद्धिलक्षशान्वम कार्यन्व अंकाराम सामान्य विशेषवत्वं नित्यत्वमर्थशब्दा नभिधेयत्वं चेतिप्रशस्तपादभाष्यं नत्र चखान्यस वखरूपसम्यं बुद्धिलक्षण बुद्दिभि तानिलक्ष्य अनुवृत्त प्रत्ययकारी सामान्य अन्येन व्यान दिन व त्या विशेषाः इहप्रत्यय हेतुः समवायः कारणान्वं चानात्मगु काप्रति नत्र चनित्यन्न साधर्म्यमभिप्रेतं साधयसिमा नोधर्मइत्यर्थः एतेन नित्यत्वे सन्यने कसमचे नमिनिमान हर का रो लक्षण मपि निरस्तं शिवादित्यभिघोक लक्षण मुद्भावयति अनहनि सत्तानाश्रयः सामान्यमित्य के प्रभाव समवायु योरतिव्याप्तिः स्पानद समवेनमित्युक्तं नावनि चान्य व्याप्तिस्तदर्थनित्य मात्र समवेनान्यविसतीत्युक्त स मत्वमन रुवयोर ख्यातिथोर्निन्यमा त्यंपुनः सामान्यादीनां त्रयाणां स्वान्मसन्ववुद्दिलक्षणावमिन्यादिभाष्य त्रिन्यन्नंसाधर्म्यमिच्छसि तुम नस्त्वान्मन्वानिरिक्त निन्यमात्र समवेतान्यत्वे सति समवेन समाना मान्यमिति सामान्य लक्षणां चैत्रचून जानरद्याप्यसिद्धेश्वसन शुष्यसिद्दिनः तदनाश्रयनान्यत्व लक्षागो न्योन्य समयः ११ जातिमाचल दारण सिदौस नाममनस्व सिद्धिन्सचान्म नामवर विशेष राशिद्धिविनिय ना नथाहि टहनिइनि वेस त्याम रैरभ्युपेयते ॥ श्रसमवेन्वान् बनउक्तमात्मन्यमनस्वा नि विक्क्रेनि घन श्रामन्नमनस्यानिरिक्तयनित्यमात्रसमवे नंनदन्यत्वे सतीत्यर्थः द्रव्यगुया कर्म व्यावर्त्तनायना मयइत्युक्तं जानिरेव ताबदद्यापिन सिंडा ग्रन ए वनहिशेष सत्तान्मन्वमन स्वानामप्यसिद्धिलन सनानाश्रयत्वेना वान्यमनस्वा निविन वनच सामान्यल योऽन्योन्याभ्यः स्यादिति संग्रह श्लोकार्थः श्रन्योन्यसंश्रयविशदयति जातिमानेति ननुपद्यपि नादीनां नातिभेद वन यापनने वा सोमा न्यु ज्ञा नाधीन निरूपणामनीनान्योन्याश्रयनेनिनचाह तथा हीनि जानिःसत्य के गया बादावतिव्याशिनकमा महतीति नथा व्यात्मके निव्यासिस घटनयुक्रेन यापि द्रव्य लेति व्यशिस्त देथे घटइतिहनी कंचट वर्तिनीये गुरा कर्मशन इतीत्यर्थः ॥ ५ ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy