SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ चि.प्र.: एतेन रूपादयोरूप त्वाद्यतिरिक्ता चं निमन्नः सामान्य वन्यात्कर्मविदिति लीलावती कारानुमानमयि निर्लंगुराः कर्मव्याणजानि टी. न. मान्यार्थ्याचार गवदिति सर्वदेव स्तदपिइव्यत्व जान्य नंगी कारे शाप रिटन संयोगिन्याद्युपाधिहनत्वाद्यप्रध्वसे कानथ १६ यानि पानिशियादिन्यमि भै गुणा न्वजातियगि लक्षणानिविव निनान्वये कम हारे परिहनि गुणान्चजनिरित्या दिना जातिमान यु के द्रव्येति व्याप्तिलद संयोगासमाना कंसति कर्मराय निव्यातिस्तदर्थ संयोगासमवाथिकारणावृत्ती न्युक्तएवच सनि सयोग व्याप्तिस्तस्यस ा ान न्यायः संयोग तंत्र [यिकारणयनद वनस्य संयोग योगासम य गान नद त्यर्थःस कर्मवादेरसिड हान्तरयसाध्य विकलवात् गुराव जानेर सिहासंयोगा जन्य संयोगासमवायिकार शाह निसंयोगासभा नाधिकरजातिमा विभागाजन्यविभागास मूदायिका राष्ट निविभागासमानाधिकरण जानिमान्नु इत्येवमादीनिजा निथुरस्कारप्रवृतानिगुशालक्षणानिनिरला नि ॥ (पिसंयो संयोगं प्रन्यसमवायिकारणत्वाभावान्संयोगाजन्यसंयोगास मवायिकारशाह निजानिमन्य सम्भवाद नोना व्याप्तिरितिभावः द्वितीये पिलायेोविभाग विशेषेऽव्याप्तिपरिहाराय विभागाजन्येति । विशेषणां शेवंपूर्ववत् यादियहणेनापक्षेपणा व निसंयोगासमानाधिकरणे सत्तासाथ निमानित्यादि संगृपने यमुनेन हमाद्यन्यनमत्ववान तदन्यान्यत्वमितिरीत्या सर्वत्रन्नक्षा निर्व कान्योन्याश्रयग्र संरूपादिज्ञानेनदन्यन्वज्ञा नंनदन्यत्वज्ञाने चरूपादिज्ञानमिति किंचरूपादिविशिष्टान्योन्याभावो वा नटुपलसितान्योन्याभावो वालक्षणोपयोगी प्राद्येकमादीनां रूपा |दिमाचे रूपादीनामपिकर्मादिमत्त्वं स्यात् अन्योन्याभावे यम्प्रतिवर्गद्वयस्य विशेषत्वान् हि पलक्षिन विशेषणमुपलक्षण वाहिनी ये नवस्था प्रथमे परं परयो भयो रयुभयवत्वस्यान् अन्योन्याभावान्यनाभावयोश्व प्रागेवमेन्युक्तं ख्यास्यते च यद्दाद देनभयान्य नरचनामैका न्योन्या ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy