SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ किंचैवंविवक्षायाम पिन पूर्वोक्कानिव्याप्युपशमइत्याह किंचेनि यनु प्रशस्तपादवचना चिगुणत्वं गुणाना मुक्कंनत्राह न च प्रशस्लेति श्रत्रकिरणान | लोकारः माह समानजातीय गुणाभावस्ताद नवस्थान संगापा दौरा दिवे गानभावे मूर्तीच समान बुझा दी नाचमनि संधात्रात्मगुणत्वेन व्यवस्थिने । | रसक्तिरेव शुब्दस्य न भोनियमान् गुरोगुण योगच मेमवाचिका रात् प्रसक्तौ द्रव्यत्वा पाचव्याधानः एवं रूपाव्यवि रूपे नेव वनैनइनिघादेनरूिपत्वप्रसंगइत्यादि सवैनिर्गुणा चे निष्क्रियलेच रसादयोग कन्निचतुर्विंशनिर्गुणा महान्यशब्दइत्यादयो व्यवहारात कार्थसमवायादिना साधा गौयाः समर्थनीया इति न देनदाश कोट पनि नचमन्तव्यमिति अनवस्था ग्रहशन वाधकी नराणा मध्युपलक्षणां नचमनव्यमियुतं त्रहेतुमाह रूपादिष्विति श्रयमर्थः सत्यं सजातीयगुणां गीकारेऽनवस्था विज्ञानीय संख्याश्थाक किन्ना मित्रापवलदारो गुणादिष्वपिसङ्ख्या पृथक्क् गुणयोः प्रनोतेः कथंना निव्याप्तिः न च प्रशस्तपादभाष्यंमनुवच नथेन निर्गुयाना गुरादीनां प्रामाणिकीस्थान नेचमन्तव्यं गुणेष्वपिगुणाभ्युपगमेऽनवस्याप्रसकेः सङ्ख्याष्टथक्कमति श्रीनिरिति रूपादिषुनभ्युपगमेपिरुङ् स्व्याष्ट्र्यन्तायो हड या पृथकान्नरानभ्युपगमेने या नवस्थापरिहारान सचाभव नान्तु न्होर अन्धान्नरमंगीकुर्वनामा मवायनदनभ्युपगमा स्या परिहारः द्रव्यगनसह ख्या ान देकार्थसम चिन्मव 11 सक्तिरपिनानि योराश्रयो किंवाधकंन चसमवायिकारणत्वमस क्रिर्वाधिका टत्वात्संख्या दिसनवाधिकाराचस्य मनस्व प्राय कथंचद्रव्यवप्रसक्तिःपदिये नद्रव्यलक्षणस्यान्याहव्यन्यप्रसंगःनदेव विद्यापिननिशीनिं नच रूपाद्यान्यसंख्या पारूपादिनु निवास हुये संख्यास्यादिति वचनीयं गुरोपि पर्य्यनुयोगस्य तुल्यतान् प्रत्यय साम्याज्ञ यथामुनंतशौ सय व्यतिरेकेापदेपि शौलप मंगोि यूने मनी निवलादेव पचा पिसंख्या इयं किन्नस्थान नचसंख्या या संख्यान र स्वीकारादन व स्वाभयकि समय कृलीका रात के च संख्या स्वीकारादिति भवडी कुना चेयरी तिरिन्याह यथाभवतामिति अन्ययोपपत्तिशंकने व्यगने निइन्यनसंख्या दिनी ने स्थीय समा नागनि रिज्याह मैवमितिया
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy