SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ८5 नकेवलमगमको विवमच्यातिनागमश्चनरथोद्योनकराचा वचन विरोधप्रसंगादिन्यभिसंचिल्दीय ग्रंथमाह समवाय समान टीन जयादिना संयोगे हिसंदयावसनिसमवनकार्यावमुपाधि कार्याचसमवायाद्यावर्नमानसंबंधावसनिलमदेनन्दव्यावयनिन । ঋত্বিত্ত্বাত্মিব্ৰিলিপনাালিঘদ্ধিহস্থালাথিলাকাবাবিহিঃ স্বত্ত্বাকিফলিল । জালালিত স্মৃহিণালিঃন্ধাৱলম্বিকাফরকাবালিয়ান্স। विनाभावावेकाबलोयासमेनयदिनोव्याननयोहीनोऽभयोजकइनिभट्टाचार्यवचनमषिभनिभटिनमंतव्यवस्तुनाउभावधिभकारीमा समुदायसमवेतःसंर्वधन्यान संयोगवदिलिपयोगसंधलेसमिसलनकाय्यीयसपाधिरिनिविषमव्याएकोपाधे हयोनकराचारंगीकारा अापिचान्योन्याभावादयोमेदाः किमिलामेवधर्मियावविभोजनामिनायोनंगमेदार सुपगमप्रसंगान अन्तकिन छिन्नभिनिवेच्छृणुक्रमेानेवाधर्मितासंबंधामगाघटादेःकादाचिनकालेनने यौनोतसामान्यलक्षामपितविशेषलक्षांनत्यचानेकपकारवनदोषाय सामान्यलयपना सपथासम्भवः॥सभववाsh भावनियोगिधर्मनि अभावमानमनियोगित्वप्रमेयत्वादेवप्पल्यन्योन्याभाववाच्चानसचनोपाधिःनस्यसर्ववस्तुनिझमयासाधनव्यायकन्वेनसा ध्यानपहाविवादकमान्यनामावनिधर्ममहगनुपरमारवादीनाम नाश्रिना नामुपाधिवनिरसनार्थमिनिनवीनानामनयन यथावैनन्सर्वमविचारि निरमायग्योददर्शयिष्यनेश्दानीमधर्मभेदस्यसाधारामाश्या निरूपदूषणमोहचपिचेन्यादिनापिरस्सविभिनंधगदिकमालित भेटाउाभिन्नमित्यर्थःनजरोनरभेटवर्जनार्थ पूर्वीश्रयमेननभेदशेसज्पेननदासम्पनीनामञ्चज्ञापमाननयोपपादकत्वेनमूलक्षा भावादियाशंवरपरिहरनि कृषिनि मनाननानाभदानाकमाघटेवनमानान्वयुगपडाक्रमपपेनुसावधिकेवलनियामसम्भवइत्याह केमे रोतिर्मभनmothimeramama
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy