SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ प्रतियोगिनियुत्वशब्देनयत्किंचिमनियोगिनिवखप्रतियोगिनियुत्ववाविवक्षिनमिनिविकल्प्याचंदूषयनि यत्किंचिदिनि दिनीय शंकने खेति मात्रापिस्वशब्देनामावमात्र विवश्यने आपनाभावोवाप्रथमेपूर्वोतमेवदूषगहिनीयेप्राहमैवखशब्देनेति अत्यन्नाभा वप्रतियोगिनिहायमेवान्यान्याभावस्यदर्शयनि पटेघटइत्यादिना ने वचनलमयोदामाशेयभावान नचान्योन्याभावप्रनियोगि निरावलक्षयांवाच्च प्रागभावादावषिभावान अनेकान्योन्याभावपक्षेनेनैवचानकानिकता यस्मिंश्वप्रनि योगिनिवन्यहनिभ्यामभाव) यत्किंचिन्शनियोगिनियावस्पान्योन्याभावेपिभावादतिव्याप्तेःसप्रतियोगिनिचलविवक्षिनमिनिचेन्नैवंखशब्देनायना भावोपादानेननमनियोगिनिहायस्पान्योन्याभावेपिभावेनानिव्यालेनदवस्थतान पटेयटोनास्तीत्यापन्नाभावसघट पनि योगीपटनियोगिकान्योन्याभायोपिघदेवर्जनइनिकिंचेदपनियोगिनिरूपकच्चेदमिरणेपिप्रतियोगितप्रसंगःअथपञ्चम्प সংস্থাঘিমুখীমানঘ্যঙ্গনির্যাথিলালাখুলি স্মথমিযীল। सगिनिसकाचमनियोगि नपिनमनियोगियसानिरूपणादेवधर्मिणनियौगिकान्यत्तस्याद्यायसिनदेवनान्योन्यामा बोभेदानापिहिनीयःवैध वैधयानामुपगमेऽनवस्थापनविनंनदेवप्रतियोगिन्वंदर्निरसमित्याह किंवदमिर ल्यादिनाएनदधिमनियोग्यनिरूपणादित्यस्यार्थः ननुननिरूसकत्वमार्चमनियोगिनयनधर्मिण्यविप्रसंग किंनधण्यानेशनिनिरूसकन्या मनिशंकनेअथेनियम्यन्यन्नहियर्मिमनियोगिकान्यान्याभाववनचनियोगित्वमद्यापिरिनिन्यान्माप्रयवमिनिपरिहनि नपिनेयादिनाएने नान्योन्याभावलक्षाणामपिनिरलम् नत्राषिप्रतियोगिप्रयुक्तपणानांसुवचत्वादिनि वैधस्पर्शदूषयनि नापिहिनीय इतिवैधयोरपिघट न्वपटत्वयोमेदोलिनवान्याचेखरूपान्योन्याभावयोषितवानवैधय॑भवमनव्यनथाचानवस्थेत्याहवैधपति ननुनानवस्थांवैधानिएवीका नयाहोदयनोदौ--
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy