SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ धूटिननयेति विशिष्नयेन्यर्थः ननुनप्रतियोगि विशिष्टोभेदः किंनुनहु पलसिनः नेनभेट्स्य धर्मिस्वभावत्वेपिनप्रति योगिनस्तदनंत भूतस्य धर्मस्वभावने न्याह अथप्रतियोगीति परिहरति मैवैप्रतियोगिन इति नदानी म हैन प्रसंगाभावेपिधर्मिव देख खरूपभूतभेदो पिन नियोगिनि रूप्यः स्यादित्ययमेव दोषः स्यादित्यर्थः तथा संभस्वयदिदं कुनिप्रतियो गिन्नानावधिघटितंनद पिस्तंभस्य खरूपं धर्मोवाचाद्ये साथ धेस्तस्य न त्वखभावले हैन म सगः कुंभस्यापि प्रतियोगिवांनर्भूननया लभानः पातिन्वादिनियो वक्षन्नाह किंचकुंभमिति हितीये टूबर माह धर्मवइति ननु कुंभ दपिनविशेषणीभूत योगिघटिन तयाप्रतीयमा नो भेदो वस्तुनः खरूपं स्थानदान स्पस् यसस्पेंनर्भावान मनोयोगिनो पिवनया निमज्जनाथ द्वैनमेव पर्याव होन प्रथम नियोगी भेदस्य स्वरूपे नान भी स्यश्वननिरूपकन नौना हेतापनिरिनि मैयंमनि योगिनो मे हस्त भाचाननभविपित्तभावभूतस्य भेदस्य वस्तुस भाजूचेदेवान्यनिरूपवानुपपूनः किंच कुंभं प्रति संभस्पयननियो गिर्वनर्श मस्परूपें नर्भूने चाकुंभ स्यापि संभात्मना पर्यवसानादद्वैनापत्तिः धर्मव चकुंभीपितभूधर्मनाम शेकुंभु विशेषित स्वप्रतियोगित्वस्यते भधर्मज्ञान प्रथविशेष्या शस्वधर्मनायामपिनविशेषस्य नर्मनादेव दग रित्या दोन ह समासामिहिन स्वा स्वदेवदेन धर्मतायामपिगवांचिमनाया देवदना दिन वेन धर्मवादर्शनादिति मनानथा कदर्शनाभावादिनिशंकने । अथविशेष्यांशस्येति चित्र सत्यमेवाविभीषिकान दासमुमिये घदिली के हा रित्यव चित्रागागौ प्रसेमिया स्वामिचदेवदनस्यविशेषणीभूतमभिधीयने स्वाभ्यस्य वि चित्रामायः चित्रगवांखामी निमन्त्रचित्रगवान देवदन विशेषणानं सविशेष्यखाभ्यस्यनहिशेबशान्येविन दिव्यर्थः देवदनादिनिश्वा मिन्द परधर्मिणो धर्मनस सायाभिन्नत्वेनेतिचयन सिद्धिनरं यभेदमात्रमेवाप्रामाशिकमविद्याविजमिन मननप्रयुक्तविशेषशादिव्यवहारोपिता है शनिमननस्थाकथंप विशेषस्वव्यभिचार भूमिःस्यादितिपरिहति सत्यमे या दिना किंचादर्शनादिनिको र्थः किंनियमेन किंवा क मध चिदपि
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy