SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ध्यानु न्या स्वराश्रयदोषः 1. रग्निविशिष्ट पर्वत चूना मागांत रम्य वेपि सनिहिनस्य ले यौगपद्यं भवतु को दोष इत्यर्थः मूलस ने रिति मूलं प्राथमिक भेद मनी निस्तार भा वादज्ञायमानामेव भेदानां प्रथमभेदोपपादकत्वादित्यर्यः धर्मभेदपरोधर्मित्र नियोगिज्ञानयोः परस्पराय दोषमाशंकने ननुधर्मप से पीनि परस्पराश्रयमेवाभिनयति स्तंभादिति ननुनभेदेन प्रतिपन्नस्य प्रतियोगिनायेनायमनं न रोदोषः प्रसज्ये नापि तु स्वरूपे शाम तीन स्ये । तिनत्राह अप्रतिनिन्देनन्परिहरनि मैवमिति नख रूपे शामती नि मात्रं विवक्षितमपिनु वि मेदन्यमपिनथाचसस्य स्वस्थानंदभा वानभेदग्रहप्रसंगो नाप्यन्योन्याश्रयतेत्यर्थः नदव्यमयोजक मिनिशंकते ननुक्षीरेति समाने रभि मूलशनिव या हिदूयमितिन्यायात् ननु धर्मपक्षेपिधर्मिणेो भेदेन प्रतिपचस्य प्रति संभा कुम्भस्यभेद सिद्धकुम्भान्स भरेण भेदसिद्धिरिति अप्रतिपन्न मेदस्य प्रतियोगिमायादुष्परिहरः खाम्मनी पिमन्यसँग इतनी विद्यमानभेदये (पिस्वरूपेणा च स्फुरतो धर्मप्रतियोगिलोय पत्र एक रिम ग्रहप्रसंगाभावान् ननुक्षीरनीरयो विद्यमानभेद पोरपिस्वरूप दृश्यनइनिचे चैवनत्र ससानाभिहारलदारण दोष प्रनिबंधादेवनदग्रहोपपतेः एतेन दूरस्थवन स्पन्योरपिभेद चानि दूरान्सामीप्या दिंद्रिय द्याना नानो नवस्था नान् मोक्ष्या डावधानादभिभवन्माना दोन कारयाम्यविहतीतिभावः यञ्चविद्यमानभेदस्य व रूपे शामनी नेःम नियोगित्वधर्मिन्दमयोजकनाथांडू शके च्यने दूरस्य चनस्येन्योरपिभेदग्रहप्रसंग निनायु परिहारमनिदिशनि यनेनेति न च प्रतिबंध मात्र मनिदेश्मनिरत्व प्रतिव [नयोः निदूरादिनि निशहिरिशिखेर वर्त्तिनवादी पनि शामी प्या चोचननिलीनस लिलावा दो इंद्रिय द्या ना धादे:मनो नवस्य खाद्युदये अतिसौ दम्यान्यरमोशना दो व्यवधानादपवर की नरवर्भिषु अभिभवाद्दिवादी या दो समानाभि न्त्री राश बगहा प्रतिबंधोभवति चस्वनुक्तसमुच्चयार्थः नेनदुग्धादिबुद्ध्यादेरन इवेादय हो पिगृहीनः नेननानु ለኔ -चपलाप इति सांख्यार्थ्यार्थः ॥ रमुच्यमान नीरेषु यथाचादनी द्वियमधाना राम.
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy