SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ अनानाप्रणीनं नेदान प्रणीत मेनेनि नित्यन् । भावाद्वाक्यम्पतिहृदिनिचयपरिहरनि मैन मिति आत्मादिमभिन्नार वारणा यूवा ग्रहणमनुना गव्हानानिष्यादने क्रियनेकि सपरिवनिमेयमिति न देव सदोपले व्यक्ति भासकः कनकत्वएव समयर्थी यत्रन्यन्यमित्युक्तं नयापि ानान तवाकास्य जगन्यान कोवासी मान्य भिव्यक्तिरेवनेन वच भावानुत्पत्रिन्याइनिशियलमूलांक अथेनि अतिम प्रसंगनित्यदेवाधकमभिधायानित्यत्वेप्यनुमानमाह किंचेनि अथानमभि धनीयमित्याह कुनको चेति ईश्वरसेवाकाशादिषुव्यभिचारनि व्यभिचारस्तदवा होनि नथायियोगी वा हें। द्रिय प्रत्यक्ष परमाण्वादिषुव्यभि त्वनियमदष्टेः अन्यथा चतुरभावे वाक्ास्योत्पतिमनी त्यो रसंभवा निःमैन एवं सति पावड मनित्यवप्रसंगान त्या दिवाहोडियमत्यक्ष लान बटवदित्यनुमा प्रतियोगिव्यवच्छेदार्थमादादिपव्य दान तयाच निरंननाचार्याणामषि दध्वनिधमन्यनमनिश्रावेण दान शब्दवदिति न वानन्दमाः सतियेन डर्माणां चोदता शेषणम् चारस्तदर्यमश्य नोकने क वादिन वर्णानिविक्तावनपदा हवय व द्यध्वनिधमान्यत्वम याथ मान्यव्यभिचारसर मान्यले सनीत्युक् अनासादादी निविशेषणमीमांस व्यर्थनेननन्निव योग्य नगी कारानंद द्वारे चन्वन्मनेाभिचारइनि के विद्वेषणे मूविरेन त्परिहराने लेनिननेने स्वमनमान व्यभिचारनिया रणाय विशेषणे युक्तमदृष्टन्चर त्वादिति वाहनथावेनिध्यनिषुतड मेदिनादिषु चव्यभिचार ।। निवारणाय के ध्वनिध मोम्यत्वे सतीति स्वमन से मनेव्यभिचार यानकत्वं दर्शयति नही न्यादिना वर्णग्रहणं शब्द परम् एतेभवति व्य भिचारमात्रनित्याभिभवनि सार्थ वा तोरिति यच दूषणानरमुच्यतेऽस्मदादिवाहों दियग्राह्यन्नमुषां त्यादिषुनाम्नीनि भोगा सिद्धिरिनिनी चगव्दो नित्यः चिनपी दिनिवा शेषणो
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy