SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ १ चि.सु. पदार्थानरेति पदार्थानां संलग बंधनःकुनः विधेरपिपदार्थानि तुल्यत्वा तस्मात्संबंध योग्य रूपेण स्वशब्दैः म टी.नं. काशिना पदाथोः स्वयमेव ससर्गभागिनः संवेधयोग्यत याचा प्रकाशेकारणमाह विशिष्टानि समयोजनकथनं वादार्थमुपसंह १४४ ननितादि अखंडार्थपरवाच खंड स्वलक्षणं यहा अखडा र्थपरेष्यादानसिंगेल रुबेयेभ्यद् गावैशेषिकादयः अन्त्ययनिष्टते ननु कथमिनि जीर्णकू त्युक्तक मुव्यभिचारवारणायामर्यमाणकर्तृक व्यादित्यु वनः नममर्गः पदार्थानां स्वशन्दै ल प्रदर्शिताः संबंध योग्य रूपेणुन हिसमभिव्याह निर्जनइनिव्यवहार भट्ट ने इन्गीकारातू अपा कारोन वाक्याथालयमाणहिस तिनस्थितिरिति नरसान्पौरुमेयवा नवा कोम्पो लक्षणया यथानलक्षणे नीतिसिद्धं ननुकय कथयत्त वेदांताना त्य हकप्रमाणाभावान् नन्वपौरुषेयावेदाः संप्रदाय छेदमा ॥णकच बादाम दिनमान मी निन्चेन मैयं विशेषणा सिद्धेः पैौरवेय वेदवादिभिः प्रलु केन्द्रस्याभ्युपगमान अम्मये माणकने काचेच कि ममभीय मानक ने केन विवसिने उन सारणागोचरे कर्तृकलनादद्यः नमाज्ञान्स वैकुन ऋचः सामानि यज्ञिरदा सिजज्ञिरे नम्माद्यजुः तमादायन त्रयो वेदा अजायन कन्च कोप्पल विशेषणासिद्धिमेवाह पौरुषेयेति अमर्यमाणेत्यत्रापिस्मृतिपदे किं मूलप्रभिनति विकल्पादोन विषय निवेदकर सिद्धमित्याह नाम्माज्ञादिनि नमान्नाद्यरूपिणः परमेश्वरान् सर्वहुनः हुनेहुन यमन्तत्सर्वविद्य सर्वदुत्तमः सर्वनः सकाशान अथवा स वैजु होनीनि सर्वनष्टासि विषाचपले काले वा सवै मात्र याजु होती तिस बहुत तनः ऋगादी उत्पन्नानपुरुषार्थ · नमो दाइत्र ॥ क्षणानस्प पारामादि पदार्था सम्वन्धभागिनः
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy