SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ प्रकृतेनुवैषम्यमाहहचिनि नशब्दस्यनिशेषानन्चशदनपिपदार्थानांशदावगनवानन्जन्यमानानिरपिशव्दीसवनिनानि प्रसगाइपासपाहशब्दाचगनाननामिमार्शकोपरिहरति मिद्रांतीमैवमितिनावशब्दावगन्नपदार्थजन्यत्वमात्रादचयमनानः। शान्दत्वमुच्यनयनानामनरपिचासषवप्रसक्तिःकिलशयावानरच्यापाररूपपटायेस्मरणनन्यवान ताहमासावधापक्व | निपदार्थप्रतिपादनवणास्तथापितस्मिन्पर्णावस्यतिनिपन्नवापार्थमिनयेतेषामवृत्तानानरीयकपाकचालवकाष्ठानापदा प्रतिपादन मिनि ननोनानिप्रसक्किरिनिभावः ननुनथापिपदार्थव्यवधानान पदानाकथमन्वयम्नीनि प्रनिकरणचेनों इहनुपदार्थस्मृती नास्मृतानावापदार्थानामन्चयबोधकत्वमितिवैषम्यमशब्दावगनपदार्थजन्यत्वनान्व यप्रतीतः शान्दवचक्षषाचगनधूमजन्यस्यापिदिनानस्य चाक्षपलसंगइनिचेन्मय अन्वयनी निजनयनापदानामवानरव्यापारवान्यदार्थ स्मरणानांनचम्ममापारव्यवधानाद्यापारवनःकरण त्वविहन्यने यागादीनामपूर्व व्यवधानेनफलमाधकानामकरणचप्रसंगात नरचक्षयान्निगज्ञानम वान्तरव्यापारः अगृहीनाविनाभावस्यानमानानुदयान अचा क्षयम्यलेपिलिंगस्यवोधकवान।। नंतरफल चमिनित वाहन चेति यागादीनामिनि गुरुमनेपियागस्यफलप्रनिकरणवमस्येवेनिभावः पदार्थभ्योलिंगना नस्पवैषम्पमाहनचेनि अथकिमिति नच्यापारस्लत्राह भगृहीनेनिनजन्यस्तदाधिनावासनक्रियाहेत:सहिनयापारीनों मनथाचकचकषिव्याप्रियमाणेप्यगृहीतव्यानिकस्यलिगजानमनुत्पद्यमानंचक्षव्योपारस्पान नहिधूमज्ञानमात्रीलिं गज्ञानमपिनुच्यानस्पसनः परधर्मतयाजानमिनिभावः चक्षयनिरकणान्पंद्यमानत्वादपिननयापोरवमिन्पोह अचास षेनि अथरानंचसुजेन्यानुमिति:तस्मिन्सत्येपिनियमेनोत्पत्यभावान असनिनोत्परतोनेनस्यव्यापारनिग्रन्थार्थः॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy