SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ योगेणष्टथिवीचा दिनापरापर्भावाभावस्यापि शक्यच चनत्वात् यदद्यपि व्यवहारो ज्ञानमपिभवनिनचाप्यवेदद्य षगानशद गस क्रियनेनेन नपूर्वपक्षावस रोक दूषणप्रमरः यदा वियोग्यता व्यति रेकेणापि लक्षणशकासम तथापिसु सुनीनदद्भावेपि योग्यत्वस्य सनोऽन्यांगाच नद्ग्रहणंव्यवहार विषय । न्यादेव ज्ञानविषयत्वमपिसिडानी त्यभिप्रेत्य शंकने कथनहीति नदेतन्म से गोवा प्रसाधने वेति विकल्प वयति किमिद‍ हाचे व्यवहार विषयत्वमित्यादिना आपाद्योपादकयोरिति कचित्प्रमिनेनपक्षे चाहाय्य कांतार्ह अवेद्यस्य व्यवहार योग्यत्वमिति चेकिमिम चेदद्य त्वेव्यवहारविषयत्वेन पा हिम्यूनिष्टेत्र मंजन मुनव्यवहार विषयत्वाहेदा नानुमानं नादा आपाधापादकयोरुभयोर षानसन: ससाननम नक‍ वानस्याना किाशल मान : भूािनवननय न कान मनयसे चान पान इथ ान हावेदा ना पादकेनमिनेनभवितव्यं नचेनन्सर्वे प्रत्यचमितिनम्यमानस्य संभवति नापिचवरा विषय। विस्यममितिरिति केन कि मापादयतइत्यर्थः नवसप्रति समम्यति लक्षणदूषणसमये प्रत्यन मानप्रयोगो नव सर निरसत्यर्थः ते देवल सणसमये विनाप्रमाणे समर्थ पिनु मुखकमने प्रमाणमपीति
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy