SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ स्पा:शक्तज चि.मु. भाइस्यापीत्युपलक्षणेन हिनित्यगनित्यशक्का वव्याप्रिरित्याशे का निषेधति नचे न्यू दिना नित्यद्रव्येषु यदेन नित्यगुणे टी.ने बुगुणत्वेन सामान्यादिषुच शक्रान्यनित्यत्वेन संप्रतिपन्नवदेवशक्त्यनुमानादिनिभावः स्वादेन साध्यतानामनित्यतानुकम्पा १३४ यावनाश पाधाविक रूपायोनित्यता नित्यत्वविशेधादिति नत्राह मलिलेनि इदम चाकूनेयेश कि त्यत्वमजन्यत्ववविप्रनिषिध्यते अपितु प्रतिपदार्थ विभिन्नानयाचा नयविषु नित्याचे विद्रूपस्य पाथ. पाच कूपरमाणे बुनि न्यत्ववन्नित्यत्व किंनस्यादिति आवे यशक्ता नागमं प्रमाणमर्थयते मीही निति यतुमुख्यार्थानुपपत्युपन्यासेनार्थातियत्व नचैवंसनिनित्येषुशता भावप्रसंग: अनित्येषुशक्तिसिडौन दृष्टी नावभनयचनिन्येभूपिनसिः सलि सुपरमाणुरूपादिवत्रित्यनस्यानित्य चोपपनैः ची ही प्रोसनीन्यादिद्दिनीयाश्रुतिभिश्रवद्यादिषु भर्ती न्द्रियशक्तिसद्भावसिद्धि: वादृष्टस्य चेननधर्मस्या श्रीया दिवसभवान् क्रियाजन्यना मात्रेणन दीयत्वप्रतिपत्युपपत्तेश्व द्वितीयाक निर्गीणीति वाच्यं धर्माधर्मलक्षणादृष्ट विलक्षण सेवकस्य चिदतिशयस्यतंडुल दिपरम्परया स्याभ्युपगमात् ॥ मुक्तनदनू दूषयति नचेत्यादिना वाच्यमित्यनेन च हनुमान धर्माधर्मेति नामाभिधर्माधर्मात्मकादष्टुजी ह्यादिव्वम्युपेय ते अविनुनहिलेशण नहातीद्रियातिशयः सर्वोोधमाधमोभिचानोगत्वा दे रविन संगात मौहिसुखदु:तुफलोपुरुषा थोचनिश यो पुरुष समये नौ नौ नामष्यामि धान शेन्यादिप्रमाणे वर्गमादित्यर्थः यथान्वमोक्षण दीनां गुण के मतया स्वतंत्राट चे कल्पनानवकाशः नया मेदन्नसणे भाचार्य यदि नानिधे गुणप्रधानभूतानीत्यत्रोक्तम्॥ ३
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy