SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ हिकेवलदेड सङ्गावेद निबंधकामावरोध्या नदास गोगाव‍ यनोकेभ शक्तावेवेश एनेनेत्यस्यैव विचरण सर्वत्रेनि नविशेषणाभावो विशेष्याभावो वा हेतु स्तयोरभूनियेधकत्वात् किंतु विशिष्टाभावः सचोभयथापि न भिद्यतेनथा (सद्रावेदया भविकेवलपुरुषाभावः सर्वत्रा वशिष्ट तथा केवलो नमक सद्भावे प्रतिवेधकीनृमक सद्भावड्या भावेचा केवलम् निदिशेषप्रागभानादिनिय विकसित मागभानु प्रमाद्यपेयाचेदमनियन हेतु का परिडियने अनुगुणत्रयानुगतनान्यस्मिन्न सनिकान जानेन जकन्नादिषु तुलयेरप्यभावप्रमिनिहेतुतायाम निचया नसत्रापिप्रति भान। सोप्रति तसगो भाव मात्र‍ पथेनिअलवा भाव:मी ान अयान नाभावा मिनेरनियत हेतु : गानान चालू विकल्पे मानिकसम्पदोष नवि एकारणमा अनिवन्धापेनहभावः काणकारणापेक्ष अनभावः प्रतिबंध श्रीमदेतुः प्रतिबन्धक वंगीकारादितिचेन् ॥ इो : णान रण विकारणापेक्षाः नन्निरूपणीयत्वादेव मनुश्च मनिबंधाभावरूप कारणस्य - कारणाभावरूपमनि पश्यन्दपचौना न्योन्याश्रयतेत्यर्थः ननु कारणाभावस्य प्रतिबंध ने व्यादयमन्योन्याश्रयलदेवतुक शियावनाका नाद एवम निबंध निजामति अयमर्थः ननु अनिवेधः नया नादिनयामनि वेधकाधीन चा भावाम नादिनस्य का सोमरसंवन्धः कालस्कान औपाधिका ने कावेचकाला मेल्याचजन्यनान् कलाई को रणाभावा का व्याभावर निपनिमा पार्थः भावध मोपचारान सामग्री का ये मोः थीयोपय्येनियमः मद्भावयोरप्युपचारात् युज्यने वस्तु समशमयत्वमेव कम लाई प्रतिबंधइनिहृदि निधाचा मुदयनेन भागोयथा नथाभावः कारणैकाय्य वम्मनः प्रतिबंधोनि सामग्रीन देतुः प्रतिबंधकइति
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy