SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ YTO V पाषिप्रामाण मिथिदोषाभावज्ञाना तथाचेति नयाच दोषाभावादिज्ञानस्य प्रामाण्यज्ञान हेतुनामाचे भट्टाचार्यवचनेन यति नया चाहुरिति षदासनः ज्ज्ञानग्राहका तेनैवमृगयते ननुदोषाभावज्ञानमनिविमृम्पतितानिन थ्योन्वशे का निवर्तनइत्यर्थः नचदो यज्ञा नानुदयमादायेन परनेस्नापनिरितिवचनीयविरोधि भाधानत्वात यावाचक मान अन्ययति येनहिदोषा म्याने नत्रामा विकारमुपये पीत्यनवस्येत्यर्थः मना युक्रे दूषणमति हाय्यति खनःप्रमाणनति ननु तथा चाहुर्भट्ट न्यन्नैवमृग्यंतनिवर्तनहि मिथ्यात्वदोषा तदभावावर तुन्दननमायावगमस्यापि प्रामाण्यावगमाय नाशयिक नादिति देनोः स्पष्टमनै कीर्तिकुचेस्वनः प्रमाण व्यवसायेषु व्यभिचारस्यदर्शिन न्वान उनके चैनदनुमानादे: स्पनिनान्यायवा कायाम् विमनेज्ञानमयो व्यभिचारि समर्थप्रवृत्तिजनक [मकरिष्यत् यथाप्रमाणाभास इति व्यतिरेकी ।। ॥ॐ॥ एयस्फुर रंगील स्पादये नवाह उक्त नदिनि प्रमाणतोऽर्थप्रतिपनाविनि प्रथमभाष्य व्याख्यानाचारइनिशे नक नादित्यर्थः व्यतिरेकव्याप्तिदर्शयति यदियुनरेव मिति अभविष्य दिनि चक्रियानि नानुपादानान्न भागासिद्धिः व्यतिरेकी सवेन संपेसा भावमभ्युपेत्यवर्त्तते इति नासा ।। पः समर्थमवनीनि फलाभिस पत्नी लडीकूप भत्र ानाना धारणाने कातिकमा ननुनारूपे व वादीयः प्रामाण्यनिश्चयेविभूतिपद्येन नहिमामाण्य स्वीकृत्येतनिश्वये विमतिपत्तिः स्वीकार स्य निश्चयमूलत्वान् नाथ्य स्वीकृत्य प्रमाणभून्यविप्रतिपत्तेः संवैत्रसुलभनयां सर्वे वाद विधिनिषेधप्रसंगान् ॥ मप्यव‍ वनभवद स्वनः प्रामाण्यमान्चा ान प्रमाणत्वमस्पाश्री यनेनान्यू मात्रात् अयन्ननामि ट्यूप्रतिवेधकन ये वनस वैज्ञानिनाद्यस्यनामाण्यमवगा नुमान मुदयनीय : प्रमाणमितिय तिअन्यथा मानराणा
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy