SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ एका मसिद्धिमिति स्वरूपासिद्धिपरिहरनो व्याप्यत्वासिद्धिरितिनादधिकारे उदयनेनेोकमित्यथेः परतो ज्ञायमानानामिनि ज्ञानग्रा हानिरिक ग्राह्याणामित्यर्थः महान मानस्यन परादती शकते ननुममाणस्येति येनदिप्रमाणेन माथमिक स्पप्रामाण्यगृ होने या माध्यमपि प्रमाणानरेणैवमुक्ात्रा न्यन्नम्येत्यर्थः उक्तच वाचस्पति मिश्रैः परहित हो नवाज्ञानमभ्युपेयते अर्थ क्रियानिर्मासंवाज्ञानं न होच विकार्थानरदर्शन बान न्सर्च स्वयमवो धिनमा माण्यः चकज्ञानमनाकु |लयेदिति ननुकथमवश्यंभावनियमाभावः यावना स्फुरतएव प्रमाणस्य स्तविषयनिश्‍ यमान नटुनरप्रमाणानाम उत्तहि एकाममिटि देतीया सिद्धिरापद्यनइति प्रकृनेनुपरनो ज्ञानेन साशचिकन मुपाधिः स्फीना लोकविपरिवर्त्तिनोपर नोज्ञायमानानामपिघटादीनीसांशयिकत्वादीनान् ननुमामाण्यस्यपरनोज्ञानेन वस्थाननुसामाण्यग्रहणामान्यस्यान्यस्य प्रमाणस्यापेक्षणादनःप्रतिकूलन कैपराहन परतः प्रामाण्यानुमानमि निचेन मैमानात रस्यावश्यभावनियमाभावान् नच स्फुरन एन मोनस्पार्थन कन्चमन्यथाज्ञानप्यन संदेहापरिनिवाच्यम ज्ञानतयानुमेयं ज्ञानमिनि मतेनिलीनस्यापिज्ञानम्यार्थनिश्चायक वात्म्यमेवेदम वेदनमिनिवदनः प्राभाकरस्यापिम ने प्रामाण्यस्यनद गुणनादेखि नवनःस्कुरणेन पापिस चेदन विभवितव्यमेव स्फुरणेनेति नेत्याह नच स्फुरन एवेति नचवाच्यमित्युक्तं नत्रहेतुः ज्ञाननयेति स्वतः एचन्वये प्रभाववा प्रामाण्यपि मानवानव स्थैत्यविद्रष्टव्यं भवनुभाति अज्ञायमानमाकाशहेतुत्व वा दिनोन्यभिचारः खप्रकाशवादिनेमा भाकर प्रतिकिचनव्यमित्याह प्राभाकरस्यापीति तंत्रविज्ञान गर्न प्रामाण्य अर्थप्रकाशन समसमये ज्ञानेन कुरा स्वनराव बान तावज्ज्ञानेन पूर्वमेवनिरस्तवान् द्वितीय निषेधनि नम्वनः स्फुरण मिति कुनो नस्वनः स्फुरण मिति नत्राह नस्यापीति ॥ ६ ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy