SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ नदीयमेवानुमानानरमाद् नयेनिज्ञानन्वन्यूनरनित्वमप्राम प्पलीनि अन उक्तममामाण्ये नरत्वे सतीति सत्तागुणज्ञान ते गान न्यूनवृत्रिग्रहण अत्रकिंज्ञानहेतुमान् जन्यवृत्नित्वमा माध्य किनाज्ञान हेत्वयतिरिक्जन्यावृत्रित्वे सनि जन्मदतित्वमिति विकणारा साधन माह अंशन इति यथा चैते भाखनः प्रमात्वेनेो न जन्यवमुक्ते अत्रांनगसि नथधाया धनप्रामाण्येतय सामहान्तथा रिद्धित व्यकि दुधनवान् अनु व्यवसायानुमित्या किान निरनिवान् नन्यानवदित्यनुमानेमानमि निनान्यात्रिविशति नथाविधव्यहित विस्य परेरगीकारात् नहिनीय आर षजगानगानानय गान मानानान निति वियध्यात् अप्रमाण चारः नचाहिनद नस्यज्ञानाभास दिनिवेनमैव नथासत्य नवेदितान् द्वितीय चयदगा मि मनुभवति ज्ञानंहेन मात्र जम्याश्रयेनिमिश पन: भानानद जुमात्रजन्याच विशिष्ट ज्ञानसामग्रीजन्य गाणेनि उहि अविद्यावेद्यः सहभ्रमत्यभिमानः एवंप्रकृदूपणे परिह वणवैयर्थ्य तथा चैकं संधिन्तोऽपरं द्रच्यवन राज इत्याहमेवमिति व्यभिचारमेव फोन यति तथादीनि दूषणानरे जो दृष्टान स्पैति तस्पेन विवरण प्रत्यक्ष न्वस्यापीति ननु किमिति प्रत्य ११ नागीक्रियते नहितन्यमात्वमित्यत आह भमान्यमेवेति गुणविशिष्टसामग्रीजन्यममाश्रयं प्रमात्वमिति यस्यांगीकारः स कथं । नवीन रानिमन्यसत्वज्ञान हेतु माचजन्याश्रय मंगीकुप्यदित्यर्थः पिजन्याश्रयचान् नाश्रयणान नरजा प्रत्न्यसत्यस्यापि पानभवि तुमानज यान अस्ति च परत स्वेपित्रयो भिचारनि सिद्धानदर्श य ान (शतः मि साध्य गाण्य स्वज्ञा भिव
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy