SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ द्वितीयशंकते नन्विति किमुपल सिन स्वविशिष्टे नाभेदः शब्दगम्यः किंबोपलक्षिने वैशिष्ट्यमात्रं शब्दार्थः अभेदरनानुपपत्तिकइनिवि टी.न. कल्पहूचयति मैवमित्यादिना सनत्कालविशिष्ट कालोपलक्षित स्वरूपम्य चै कसा संभवेन प्रथमं पसंद्ययति नाथइ ११०) संभवस्ते वाहनथासमीति द्वितीयेनु शब्दा हि शिष्टमन्वरूपमात्रै काम निकल्पना गौरवाह रंशब्दादेवी भयोपलक्षिन स्काप्रति पादनमित्या साक्षादेवेति ननु साक्षाच्ह भेटमनियन्त णाम सज्येत न तो वरमे कलह पापार व्याश्रयणमि निशंक ने उभयेनि पापय्ये कल्पना वो लक्षणाश्रयेणंग्याण व्यापार गौरवान् व्यापार यस्वान यदुद्दिश्य ननुनथापि पूर्वका लोपलक्षि कान्नवैशिष्टमं विदेवन योग्भेदप्रतिप ान किं पूर्वका लोपलक्षितस्तत्कालविशिष्टेनाभेदः मनिपाद्यतइत्युच्यते किंवा पूर्व कालोपख मानकालवैशिष्टपल हाणधर्मप्रतिपादनेनार्थादभेदः सि नायः विशिष्टा विशिष्ट स्वरूपयो नकान वशष्ट भवान पूर्वमपिसाव नापि द्वितीयः साझ उभय वातून दने बुडिलाघवम्पदा उक्केचप्रतिज्ञाच भुसिनार्थ रूपसाधना गत्व पतिना अनित्यशब्दव साक्षादभेदप्रतियो भयने निब्रूमः यानित्यः शनका नवाकां प्रवर्तने नस्पतुभुत्सितस्याभेदस्य साक्षान्प्रतिपाद प्पे इतरथानुदिष्टम्प माक्षान्मा वतिष्यदेव किंचिदुच्यते उदिष्टस्य पारेपप्येति क्रिष्टकल्पनास्त्नदेन दृदिनिधाय परिहरति मैनमत्रापीति अनधिगन पराभिमंधि: शंकने तथापीनिविनि गमना निर्णय: अभिसंधि मुद्दाटयन्परिहरनि वुभुत्सित नि भुत्सितस्थार्थिकमनियतैः साक्षान्प्रतिपत्तिरभ्यर्हित्पत्राचार्य वाचस्य ९ तिवचनमपि प्रमाणपनि उक्तं चनि नूदाहरणावयवदूयवादिनोगतंत्रनि प्रतिज्ञानानन्तर्यहेतो त्रुवनै न्यर्थः ॥ ॐ ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy