SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ननुखं छिद्र विन्यान्यमन्तिनसाध्यमस्ति अनेक पदार्थाभावेन सगो भावाट् नोन्यभिचारइनिनत्राह खेकिङ्ग मिती निस समाधानमुपक्रमने अचेति सति गिराम प्यीयशब्दाना या संसगी विषयत्वसति सम्यग्धीननाइयमार्थना का अ थवा तेषामेवशब्दाना तन्त्रातिपदिकार्थनानदिनि संमग हिन्पेन लक्षिन मेकचे पाशनि एकप्रातिपदिकार्थेनेनि लक्षण से ग्राहक श्लोक योजनाअनेनच चतुर्थ यन्नमपसोपरिगृहीनो लोके वितृणोति अपय्यायनि हस्तः करत्यादौ व्यभिचारवारणाया नचखं विद्रमित्यादौन्यभिचारः तस्याविलक्षणचापलेन लक्ष्यस्यूम जातीय विजानीयेभ्यो व्यावृत्तिप्रतिपादनपरत्वेना वडाये लाभावात नव चिपसेवाधकत को भावः संसर्गप्रनीत्यजनकत्वेन नाचे दोना नामिति दानम्यानिपदिकार्थना अपय‍ देवनाखंडा मिर किं पिसेट डेनियुक्त वि [नाद्य: माइनिप्रनिपाद निसचोदनार्थइनि न्यायान अन्यथागा खेत्यादिवाको क न्सडाचान् पादनपरत्वानन्त व्य यानि प्रतिपाद सिध्यनोर्थवशव्दार्थन्ना पियग्रहणे इंद्रिययारमै शब्दग्रहण मामानयेत्यादिव्यवच्छेदार्थसे सोगोचर ग्रहणे वाक्या भास व्यावृत्यर्थममिनिग्रहणेन सड्रावाल क्षण साचादित्यर्थः नचापि संसारे पूर्ववादिना मनूदितं दूषयितुं विकल्पयति किंकृटेत्यादिना साक्षादित्यभिधानेनेत्यर्थः अ निमोनीयनयाइत्यर्थः पश्वाथी कुनार्थनानरीयकमया लभ्यते न च सवोदनाथ वेदार्थइनिशवर स्वामिवालार्थः नवाचा यानयन यो वृत्तिरचिन हा कार्थ: । वाक्य भेद प्रसंगादितिभावः॥ हामति सादम्यतो किनचा
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy