SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ मत्तसाधनन्न व्याचनौकरणत्वव्याहृतिरित्युक्तत्यहि रोकने उभयेोरिति प्रमानारे व यागस्येवर्गप्रतिसाधन ना विशेषेप्रया जादेरिनि कर्त्तव्यत्वभितर स्वकरणलमितिप्रसिद्धाविभागानस्थान अतः करणैनिक र्नव्यविभागलोभादेवा साध निस्वेव यागस्य वर्गप्रतिकरणत्वे वीक में व्यमित्यर्थः परिहरनि नूनचापीति यथा हि नियोगे प्रतिसाधनत्वाविशेषेण्ययवि भागस्तथा स्वगे प्रती निभावः यश्च कामाधिकारे करणेति कर्त्तव्याविभागो गुरु मतानुसारिभिः परिकल्पनेनमपि साहू पयति नचकारणाशइति अथवा साधन वा विशेषेषिकामा विकार करणत्वप्रयोजक माशक्यनिनदृष्यते तत्रहेनुः सेनिको उभयोः साधनना विशेषे करणेति कर्त्तव्यतालक्षणो विभागो न सिध्येदिति चेन्न नवापिनियोगसाधने यागे नदिति कर्तव्येषुन्च साधनत्वाविशेषादिभागानुपूयने तुल्पवान् नचकरणशिरागतः प्रवृन्निरिति कर्तव्ये विधि विभागोशुक्रः से! हमें व्यनाकस्यैवकरणनचाते रागतः भटनेर बजेनीयत्चात् तथा लोकेसने नये नाग्नीषोमीय वैषम्यमप्य पास्तेश्येनवद्ग्नीषोमो सेपिरागतः प्रसमोनचा नवथम काफलेनसंबध्यते अपने विषयासुद्यमननिया ! आ नचथम गा मनुष्यापार विशिष्टसै नकुट र कारण वे ननु केवलस्यूनथासेति कर्त्तव्यनाकंकरन स्वपिरागमन सैनिनविभागइत्यर्थः अथवा निकर्तव्य नासाध्योपकार साये सत्याकरणस्य तदपे। पिरागतः प्रवृनिरुप थेः तथा नित्ये विभागानुपपत्रिरित्येपिष्टम् करन कर्नव्यतयोवागनः प्रहनिमा दिन नश्येनाग्नीषोमीय यागयो रवि वैषम्यमपालमियाह एतेनेनिसनेनेत्यस्यैवविरणे श्येन वदिनि नन्नेति कर्त्तव्यतासुवागनः प्रभिः प्रथमत एवनियोगेन | संबंधानस्य वरागविषयत्वाभावान् यागस्यतु नैवं प्रथमेनः फलसंवेधिन्वान् फलम्यच रोगविषयनयान करणेपिरागत एवम वर
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy