SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ वि.वैषम्पदर्शयन्दूषयनि मैतमित्यादिनादिश्चनिन्दादिसंग्रहार्थमाद कल्याने निननुफलवामदेवलम्बानकिमिनि निम्त्येपिदिश्वनि तीन दिधविनकल्यानेकाम:तिमिनिवानकाध्यमित्यात उत्तयकरणेचेनियन प्रत्यवायनरणननकरुपमित्यर्थःनिपहिनफलनि। समिनिडलवा देषापानवायदकरणेप्रत्यवायोनदृश्याने नकाम्यपत्रवभूयनेनियननिमिननलियबारणेच्या नियनेनिमिनेनन्वैलिनिकमिनि दिमाग:कर्मणापितलोकइनिशास्त्राचनिन्यानोफन्तवनाधिगमःनित्येशुभहनिस्तानसेवा वैषम्पयुक्तपिपाह नित्यनैमिनिकमोवेनिनलुकिमिनिन मनिःयाचनानियोगोहिननासाधनेच्यायः नदोहिनसाधने লিজাব্যাথাটা ঘায়ি :ল্যাবিশ্বিংসালিলিয়া। काल्पनिदानाकापयत्रपुलनविपदकरणेचमोत्यवापनदिनादिनिवैषम्पान नित्यनैमिनिकयोध्यपालधम्यान हि দখলদাসগুলিবণজাগলবিযাবি: কাফরুত্বাবধাগ্রস্তুথিলা : লিখছিঃ লিমললপিন্থি যাহাজনিৰিনিটাৰ গুৰনি লার্ষিা वैषम्पभूगमगात नारिफलनिकरणीभूतयागाहीनागनाथचनरनिििमकलव्येशुनवेधोकामाधिकादनित्ये जुनकरानि कर्नयनयोधिचिनस्पन प्रतिनिनिचम्यनवाभिमने नचदेभन्यतानयोगस्यफस्नरूपत्वेनानाकरणे यामादावपिनागनसदप्रसुपचनः किंचेदेयागस्यफलप्रतिकरणलक्रनिलिडाशिम्य उत्तनियोगानुपपलिया नरति भवतीनिशकले नननिमोगेनि वैचम्मंगमेवीपपादयति नयादिफलंप्रनीति यत्र स्नायःशुत्पादोदर्शनाना करणेरागात्मनिरलकाम्ययनपुनःकरणेपिविधित मरासिननित्यमिनिहिनित्यकाम्यवैषम्यमभिमनन्त्र स्थान नित्यपपिक र रणीभूनयामादिशुरागादेवारत्तरित्ययःयदपूर्वफलंप्रतिकरणीभूनस्पयागस्पनियोगप्रतिविषयत्वमिनिनदपिटुर्निरूपमिः न्याहू किंचेदमि न्यादिना किमानिलिंगाडिम्पमित्पनेनान्वयःवनविदार्थःश्रुत्यादरदर्शनादिति ॥८-०७॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy