SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ तस्याश्चान्यत्रापीति अनुव्यवसायादिष्वपीत्यर्थः चि.सु. नदापिवक्तव्यं यतदुपलचितत्वेन द्विशेषणमुपलक्षणे वा आद्ये वयति तथापीति सएव दोषज्ञ निकैवरूपा टी-नवस्था योनमाबाद स्वयंप्रकाशत्व प्रसंगइत्यर्थः उपलक्षितत्व म्योपलक्षणच पनि अनेन भविवेनि पक्षो पिनिरस्तोवेदितव्यः उक्तदूषणजानेधाचा नाचाय्यौदीरितानु माने प्यनिदिशति एतेनेति येतेनेत्येनदेव विद्युणेोति नत्रापीति तदेवे स्वप्रकाशत्व संभाव्या चलनिन्वस्य साध्यो न भवेस एव दोषः अनेन भवेचप्रकाशस्वरूपता या एव साध्यत्वात् त स्वाश्चान्यचापिसिद्धत्वान न केवल व्यतिरेवानु मानाव काण: खतेनानुभूतिरनुभाव्यानभ वन्यनुभूतिवादित्यादिप्रयोगो पिपरातः तत्राप्यत्र सिद्ध विशेषण नायाः दुःपरिहरतान्। ज्ञाने वेदद्य वस्तत्वाहुटवदिति प्रतिप्रयोग संभवाज्ञ नन्वहेत्वसिद्धिः सत्ताधिकरणवलक्ष पोवस्तु वश्यावधीरितकल्पिताक स्पिन विशेषस्य ॥ मानानुयानानिदूषयित्वा वेद्यनेष्यनुमानमा ह ज्ञानमित्यादिना प्रतियेोगेति प्रतिषस साधकेत्पुर्थः सन्प्रतिपक्षनावाननु किमिदे वस्तु हेतूने किंकाल्पनि कसलमा हो सिद्धास्तवसत्वमितिनाद्य उभया सिद्धेर्नोत्तरः अद्वैतवादिनः साधनविकत्वादित्यन आह नच देव सिद्दिरिनि साधनवैकल्पस्याप्युपलक्षणमेतन अथवा किंव स्तुन्वनाम काल्पनिको धर्मः उना काल्पनिकः नादा स्वासिनोत्तरः ममामिद्धे रिन्याशे क्या विवसिनविशेषमादाया ये परिहारः सन्नाधिकरणत्वेति स्वरूप सत्तावि
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy